________________
[t० २.१.१०४.] द्वितीयः सर्गः । कृत्वा तिरश्चो नु पुरः पदाचोपाच्यानुदीच्यान्स नृपानहंयुः। भ्रवाप्युद्दीच्यैति हृदाप्युदीचा दिवं जिगीषुर्नृपतिः प्रतीच्याः ७१
७१. स प्रतीच्या: पश्चिमदिश: पतिहिरिपुरपाच्यान्दक्षिणदेशसंबन्धिन उदीच्यानुत्तरदेशसंवन्धिनश्च नृपास्तिरश्चो न्वजादिपशूनिव पुरोग्रत: पदाचः पादचारिणः कृत्वा ध्रुवाप्युदीच्योत्पाटितया हृदापि चेतसा चोदीचोत्पाटितेनैति गच्छति । यतोहयुरनेकनृपपदातिभावनयनेन मंजातस्वबलवीर्यसंपत्त्युत्कर्षागाध्मात: । गर्वाध्मातत्वात्कमपि चक्षुषा नेक्षते चेतसा न स्मरति चेत्यर्थः । उत्प्रेक्ष्यते । नायं गर्वातिरेकादुत्पाटितभ्रूहृदयः कि तु दिवं स्वर्ग जिगीषुर्नु । यो हि यजिगीषति स तदभिमुखं मनश्चक्षुश्च निक्षिपति ।। उदीच्यान् । उटीचा । उदीच्या । इत्यत्र "उदच उदीम्" [१०३] इत्युदी॥ अपाच्यान् । पदाचः । प्रतीच्याः । इत्यत्र "म प्राग्दीर्घ" [२०४] इति चादेशः प्राग्दीर्घश्च ॥ अन्वाचैयष्टित्वाहीस्वस्थ सदभावेपि चादेशः स्यात् । तिरश्र.॥ विदुष्मतः पुंविदुषोप्यधर्मोपेयुष्मतः पापनिषेदुषोस्य । रौद्रास्रवेदुप्यजुषोतिभाराद्विषेदुषी क्ष्मा विदुषी चरित्रम् ॥ ७२ ।।
७२. अस्य ग्राहरिपोरतिमाराद्विषेदुषी विषण्णा दुःखिता सती क्ष्मास्य चरित्रं पापस्वरूपं वृत्तं विदुषी खात्री । एतन्महापापभराकान्ता पृथ्व्येवैतदुर्वृत्तं जानाति नान्यः कोपीत्यर्थः । यतो विद्वांसो भूना सन्त्यस्य तस्य विदुष्मतोपि । अपिरत्रापि योज्यः । अधर्मोपेयिवासोधर्ममुंपगता: पापिष्ठाः प्रशस्याः सन्त्यस्य तस्याधर्मोपेयुष्मतः प्रभूत
-
१ वीदीच्योत्पा २ एफ मातत्वा'. ३ एफ चवशि ४ डीहातबती। ए ५ बी एफ मुपाग'.