________________
[है० ३.१.६५.] पश्चमः सर्गः ।
३९५ अमश्रितः । सुरातीतः । इत्यत्र "श्रितादिमिः" [२] इति तत्पुरुषः॥ प्राप्तजीविकया । आपनजीविकैः । इत्यत्र "प्राप्त" [३३] इत्यादिना तत्पु. रुपोनयोरेन्तस्य चाकारः ॥
ईषत्ताम्रः क्रुधा तस्याभ्रमन्मदपपिः । स्मारयन् शङ्खलाखंण्डान्दिषो भ्रमितमुद्गरः ॥ ५८॥ ५८. तस्य ग्राहारेर्मदपटुर्मत्ततया प्रचण्डो द्विपो रणेभ्रमत्। कीदृक्सन्। क्रुधा कोपेनेषन्मनाक्ताम्र आरक्कोत एव भ्रमितमुद्गरोत एव च द्विषः शत्रून् शङ्कुलाखण्डान् शङ्कुलया कृतान्खोडानरान् । यद्वा । शकुलया कृताः खण्डाः खण्डत्वानि खण्डीकरणानि पादाद्यङ्गभङ्गा इत्यर्थः । तास्मारयन् ज्ञापयन् शङ्कलयेव भ्रमितमुद्गरेण कुण्ठीकुर्वन्नित्यर्थः ।। ईषत्साम्रः । इत्यत्र "ईप" [१४] इत्यादिना तत्पुरुषः ॥ शङ्कलाखण्डान् । मदपटुः । इत्यन्न "तृतीया" [६५] इत्यादिना तत्पुरुषः॥ अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति। तन्मतेन द्वितीयज्याख्याने शङ्कलाखण्डान् इति ज्ञेयम् ॥
म्लेच्छैरनुसृतैरर्धचतस्रोक्षौहिणीस्तले ।
अवीर्योनाः स कृता भीविकलोलोलयत्परान् ॥ ५९ ॥ ५९. स पाहारिभाम्किलो भयेन रहित: सन्परानलोलयदमनात् । किं कृत्वा । अक्षौहिणीस्तलेधोभागे कृत्वा । किंभूताः । अवीर्योना न वीर्येणोनास्तथानुसृतैराश्रितैर्लेच्छैस्तुरुष्कभिल्लाद्यैः कृत्वार्धचेतस्रो__१ ए डी खन्दान्द्रि
१ सी विवाया 1. २ सी रतस्य. ३ सी मत्त'. ४ सी मनोका'. ५५ सी डी खण्डा ख.६ डी तीये व्या . ७ बी भीविक. ८ ए सी डीनुभूतै. ९ ए सी चतुस्रो'.
-