________________
१९४ व्याश्रयमहाकाव्ये
[मूलराजः] कक्कड-संकन्ति-दिणे छत्तीसं नाडियाउ दिण-माणं । घउवीसं घडिआओ रयणि-पमाणं विणिद्दिष्टुं ॥ १ ॥ तीय दिणा चउ-गुणिआ सद्वि-विहत्ता हवन्ति घडियाओ।
एया सिहाणि वुड्डी दिण-रयणीसुं तओ पुरओ ॥ २ ॥ किंचिदूनत्वाविवक्षया चतुर्भिर्गुणनम् ॥
मयरे पुण दिण-माणं चउवीसं नाडियाउ पढम-दिणे। छत्तीसं घडिआओ रयणि-पमाणं मुणेयव्वं ॥ ३ ॥ परओ दिणस्स वुडी रयणी-हाणी. य पुव-निद्दिट्ठा।
ता नायबा जावउ उत्तर-अयणस्स चरम-दिणं ॥ ४ ॥ एवं च
पडइ चडइव घडिया पक्खेण दुन्नि मासेण । दिण-रयणि-पमाणाओ भणिय-पमाणेण अयण-दुगे॥ इति । खट्टारूढ । इत्यत्र "द्वितीया" [५९] इत्यादिना तत्पुरुषः ॥ अहःसृताः । इत्यन्न “कालः" [६०] इति तत्पुरुषः ॥ अहोरात्रस्नेह । इत्यत्र "व्याप्तौ" [१] इनि तत्पुरुषः ॥
सोनश्चितः सुरातीतो योद्धं प्रवटते वृतः ।
प्राप्तजीविकया चम्बा नृपैश्वापन्नजीविकैः ॥ ५७ ॥ ५७. सुरातीत: सुरारित्वाद्देवानतिक्रान्तः स प्राहारियोंढे प्रववृते । कीहक्सन् । अखश्रितः शस्त्राण्याश्रितः । तथा प्राप्तजीविकया जीविकां वृत्तिं फलितं प्राप्तया चम्वापन्नजीविकर्जीविकां प्राप्त - पैश्च वृतः ॥
१बी सियाओ. २ वी "णिया स'. ३ थी विहिता. ४ सी रणीस त. ५ वी मो पर. पी रियाभो. ७ सी महस. ८ सी विकावृत्तिफ.