________________
[है• ३.१.९९.] पथमः सर्गः।
४०७ निपातः। उग्रतीवः । तीवोमः ॥ बहुलाधिकारात्कचित्समासो न स्यात् । अर्जुनः कार्तवीर्यः। कचिनित्यः । कृष्णसर्प ॥
पूर्वकाल । दृष्टनष्टान् ॥ एकादि । एकधनुर्धरः । सर्वमटान् । जरत्क्रोढः । पुराणाहिः । नवेन्द्रजित् । केलोर्जा । इत्यत्र "पूर्वकाल' [९७] इत्यादिना कर्मधारयः।
- [संज्ञायाम् । सोत्तरकोशलाम् । तद्धिते । आपरार्णवम् ॥ उत्तरपद(द)। प्रत्यग्गवधनान् । मधिकं तदिते । माधिकपाष्टिकम् ।। उत्तरपदे । अधिकगवप्रियः। इत्यत्र "दिगधिकं" [९८] इत्यादिना कर्मधारयः ॥
-
-
संज्ञायाम् । दाशार्ह ॥ तद्धिते। पाण्मातुर (र)। उत्तरपदे।यहजात । समाहारे। द्विवणीम् । इत्यत्र “संख्या" [९९] इत्यादिना तत्पुरुषः ॥ कर्मधारयोयमे पानानि द्विगुः ॥ मनानीति किम् । दाशार्ह । अत्र द्विगुत्वेनपत्यप्रत्ययस्य हुए सात् ॥
क्षत्रखेटः पापदैत्यः स वृतोणकयोद्धभिः।
शस्त्रीश्यामः केति जल्पन्चव्याघ्रो ज्यामवीवदत् ॥ ८१॥ ८१. नृव्याघ्रो मूलराजो ज्यामवीवदत् । कीदृक्सन् । जल्पन्। किमित्याह । स माहारिः कास्ते । कीदृक् । क्षत्रखेटः क्षत्रियाधमस्तथा पापदैत्यो निन्द्यदानवस्तथाणकयोद्धृभिनिन्धमटैर्वृतस्तथा शस्त्रीश्यामः क्षुरिकेव कालः ॥
१ ए सी डी ४ ए सी डी ७५ सी हरि का
र्जुन का'. २सी णादि । ज. ३ ए सी पलार्वा । या ना'. ५ सी शाईम् । भ. ६ सी राज्यो म्या'.
एसी क्षत्रः स्खें. ९ एसी श्याम भु.