________________
साश्रयमहाकाव्ये
[मूलरामः] ४०६ धेनुप्रियाः स्युः । स पाहारिः शहमादध्मौ च न केवलं वेडां विदधे विजयादमवादयञ्च । कीहक्सन् । प्रतीच्यः पश्चिमाः कविरूढिमानित्य मध्यदेशापेक्षया वैयाकरणमतं चाश्रित्येशानतो नैतिं गच्छन्त्याः शरावतीनद्या अपेक्षया सुराष्ट्राणां पश्चिमत्वात्सुराष्ट्रदेशोद्भवा गावो धेनवो धनं येषां तान्प्रत्यग्गवधनान्नन्सौराष्ट्रान्त्रीणब् शत्रुजयेनाहादयन् । कीदृशं शवम् । आपरार्णव पश्चिमान्धो जातम् । तथाधिकपाष्टिकमधिकया पष्टयार्थाद्रम्मादीनां क्रीतं श्रेष्ठत्वेन महामूल्यमित्यर्थः ॥
मूलराजोथ दाशाईपाण्मातुरगुरूपमः ।
यहजाताहवे साखां द्वितूणीं दधदुत्थितः ॥ ८॥ ८१. अथ शङ्खध्मानानन्तरं द्वे अहनी जातस्य "सोश" [७.३. १९८] इत्यादिनाट्यहादेशे च व्यह्नजातो य आहवो रणस्तत्र मूलराजो रणायोत्थितः । कीडक्सन् । दगार्हस्य वसुदेवस्यायं दाशाहों विष्णुः पण्णा मातॄणां कृत्तिकानामपत्यं “संख्यासम्" [६.१.६६] इत्यादिनाणि मातुरादेशे च पाण्मातुरः स्कन्दस्तस्य गुरुः पिता शिवो द्वन्दे ताभ्यामुपमा शूरत्वादिगुणैः साम्यं यस्य सः । अत एव सानां वाणपूर्णा द्वितूणी तूणीरो दधत् ॥ रणदेयाम् । इत्यत्र “कृपेन" [९५] इत्यादिना तत्पुरुषः ॥
नीलोत्पलः । इत्यत्र "विशेषणं" [९६] इस्पादिना कर्मधारयः । विशेषण. विशेष्ययोः संबन्धिषचनत्वादेकतरोपादानेनैव दये लब्धे दुयोरुपादानं परसरमुभयोवच्छेधन्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् । तेने न सासमकः सर्प. । छोहितनक्षकः । नमसोन्यवर्णो वा तक्षकोसि ॥ यस्तु गुणादितदानामेव समाससयोभयोरपि पदयोरप्रधानस्वास्कामधारेण पूर्व
१ सी हरि २५ सीरी नरति. ३ एलपग्ग. ४ सी मुपप.
-
-