________________
[t. ३.१.९५.] पथमः सर्गः।
४०५ एव तक्षकः शत्रूणां वधकोत एव च लोहितस्तक्षकः सर्पो नु । नुरिवार्थे । लोहितो रक्तवर्णस्तक्षकनामा यः सर्पस्तत्तुल्यः ।
तीव्रोग्रः सोर्जुनः कार्तवीर्यो नु कृष्णसर्पभः ।
दृष्टनष्टान्व्यधात्सर्वभटानेकधनुर्धरः ॥ ७७ ॥ ७७. स पाहारिरेकधनुर्धरः सन्सर्वभीन्दृष्टनष्टान्पूर्व दृष्टान्पश्चाअष्टानयुध्वैव नष्टानित्यर्थः । न्यधात् । कीदृक् । कृष्णवर्णत्वात्क्रूरत्वाच कृष्णसर्पभः कालाहितुल्योत एव तीव्रोप: कटुगेद्रोत एव च कार्तवीयोर्जुनो नु कृतवीर्यस्यापत्यं योर्जुनः सहस्रार्जुनस्तत्तुल्यः ।।
जरत्क्रोडः पुराणाहिः केवलोर्जा नवेन्द्रजित् । स क्ष्वेडों विदधे जित्वा सेनां सोत्तरकोशलाम् ॥ ७८ ॥ ७८. स पाहारिरुचराश्च ते कोशा देशास्तेषां राजानोप्युचरकोशला: सह तैर्या तां सेनां गूर्जरचमू जित्वा क्ष्वेडां जयसूचकं सिंहनादं विदधे । यतः कीदृक् । केवलोर्जा द्वितीयवलेन कृर्वी जरत्क्रोडो जीर्णवराहरूपधारी हरिरिव तथा पुराणाहिश्चिरंतनसर्पः शेष इव तथा नवेन्द्रजिदभिनवरावणिरिव ॥
आपरार्णवमादध्मौ शङ्ख चाधिकषाष्टिकम् । प्रत्यग्गवधनान्मीणनृन्सोधिकगवप्रियः ॥ ७९ ॥ ७९, अधिका गावः प्रिया यस्य सः । सौराष्ट्रा हि स्वभावेनाधिक
-
-
१ सीडगं बद', २ ए सी अप.
१ सी तुल्य ॥. २ ए सी टान्दुष्ट'. ३ ए सी डी युध्वैव. ४ एबीसी 'वीरस्या'. ५ सी तुल्य 1. ६ बी लाश्चोत्तरकोशलादेशस्ते'. ७सी वीया. ८एसी वा रजको. ९ ए सी डी रीरिष. १०५ सी 'जितमि.