________________
[मूलराजः व्याश्रयमहाकाव्ये ४०४ समिता मिलिता: । आकिंचित्करा इत्यर्थः । अभवन् । चः समुपये। पर चान्ये च शत्रवः पात्रेबहुला: पात्र एव वहुला बहवोकिंचित्करा अभवन् । यद्यस्माद्धेतोस्तैरुभयरपि तत्रप्रहृवं ग्राहारी प्रहरणं भस्मनिहेतमा तिरिवाजायत निष्फलमभूदित्यर्थः ।। यत्पूर्वाह्नमतिज्ञातं पूर्वरात्रप्रतिश्रुतम् ।
(तत्र निम्नति ॥ ७५ ॥ ७५. यत्प्रस्तावाशुद्धं पूर्वाहप्रतिज्ञातमपराह एवमेवं योत्स्यत इति पूर्वदिनेगीकृतं तथा यत्पूर्वरात्रप्रतिश्रुतं प्रातरेवमेवं योत्स्यत इति पूर्व गवद्गीकृतं तदरण्येतिलक्षुद्रररण्ये तिलास्तिलभेदास्तद्वत्क्षुद्रनिःसत्त्वैर्भटैस्तत्र ग्राहागै [नि]नति प्रहरति सति विस्मृतम् ॥ पात्रेसमिताः । पात्रेयहुला: । एती "पानेसमितेत्यादयः" [११] इति साम् ॥ भस्मनिहुँतम् । इत्यन्न "केन" [९२] इति तत्पुरुषः ॥ तत्महतम् । पूर्वाह्नप्रतिज्ञातम् । पूर्वरात्रप्रतिभुतम् । इत्यत्र "त" [२] इत्यादिना तत्पुरुप ॥ अरण्येतिल । इत्यत्र "नाम" [९५] इति तत्पुरुषः ॥ रणदेयां न्वदात्पूजां मौलिनीलोत्पलैर्दिषाम् ।
लोहितस्तक्षकः सर्पो नग्रतीब्रोस्य युध्यसिः ॥७६ ॥ ७६. अस्य प्राहारेरसिर्द्विषां मौलिनीलोत्पलैर्मस्तकैरेव नीलत्वानीलाम्जैः कृत्वा रणदेयां रणेवश्यं देयां पूजामिव युधि युद्धार्थमदा. दो । ग्राहारीयासिच्छिन्नानकारिमौलीनां रणागणे लुठितत्वादेवमाशक्षा । फीड । उग्रो यमजिह्वाकरालो यस्तीबस्तीक्ष्णः स उप्रतीत्रोत १९ सी पलदिपा. २ सी ध्यति ।
१ सी ता म. २ सी इन्तमा'. ३ ए डी सी दुरिति वा. ४ सी 'इमन् ।. ५ सी रुप ॥ स. ६ सी एन । म. सी स॥
-
--
-
-