________________
[है.३.१.९०.]
पथमः सर्गः।
कीर्तेः शौक्लयम् । इत्यत्र "अस्थगुणैः" [७] इति न तत्पुरुषः ॥ मन शुक्लादेर्गुणस्य शुक्लारिकीर्तिरित्यादौ द्रव्येपि वृत्तिदर्शनादस्वास्थ्यमस्त्येव । गुणशब्देन चेह लोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेतास्ततस्तद्विपैरेवायं प्रतिषेधस्तेन हस्तलाधवत इत्यन्न प्रतिषेधो न स्यात् ॥ अस्वस्थगुणैरिति किम् । इपुरूपम् ॥ रणशौण्डस्य । अक्षधूर्तस्य । इत्यत्र "सप्तमी" [८] इत्यादिना तत्पुरुषः ।।
रणसिंहेन तेनाजिव्याघ्रा अपि कृताः परे। तीर्थकाकास्तीर्थवकाः प्रहारैर्युधि विहलाः ।। ७३ ।। ७३. रणे सिंह इवातिशूरत्वाद्रणसिंहस्तेन तेन पाहारिणा परे शत्रव आजिच्याघ्रा अपि शूरत्वाद्रेणव्याघ्रतुल्या अपि प्रहारैविह्वला विघुराः सन्तः कृताः । कीदृशाः । युधि तीर्थकाकास्तीर्थे काका इव तीर्थबकास्तीथै वका इव यथा तीर्थे काका बकाश्चानवस्थिताः स्युरेवं रणे झणदृष्टनष्टाः कृता इत्यर्थः ।।
रणसिहेन । आजिग्याघ्राः । इत्यत्र "सिंहाथैः पूजायाम्" [८९] इति तत्पुरुषः ॥
तीर्घकाकाः । तीर्थबकाः । ईस्पत्र "काकायैः क्षेपे" [१०] इति वरपुरुषः॥ काकाचैरिति किम् । युधि विहलाः ।।
ते पात्रेसमिताः पात्रेबहुलाश्चामवन्परे । यद्भस्मनिहुतं तत्रप्रहृतं तैरजायत ।। ७४ ॥ ७४. ते पूर्वश्लोकोक्ताः परे पात्रेसमिताः पाने भोजनवेलायामेव १ सी कास्ती. २ सीला......विधु'. ३ सी निहुन्तं.
१ ए सी कीते शौ. २वी स्वच्छगु'. ३ सी डी छादिकी. ४५ सी न लो . ५वी "द्रणे न्या. ६ सी 'धि का. ७वी वी. ८ ए सी डी इति का.९ सीला ॥.
-