________________
-
व्याश्रयमहाकाव्ये १०२
[भूतरायः] दैत्यानां पूजितो जने रक्षसामर्चितस्तदा । विक्रमस्यासितः सोरिकीर्तेः शौक्लयं कदर्थयन् ॥ ७१॥ ७१. दैत्यानां पूजितः स प्राहारिस्तदा युद्धकाले मांसासूक्सुभिझकरणाद्रक्षसामर्चितो जझे । कीदृक्सन् । विक्रमस्य । आस्यते स्मावेति "अपर्यावाधारे" [५.१.२] इति के आसितः स्थानम् । अत एवारिकीर्तेः शौक्ल्यं श्वेततां कदर्थयन्परामूल्योत्प्लवमानः ।।
हस्तलाघवतोस्येषुरूपं नालक्षि कैरपि । रणोण्डस्यासधूर्तस्येव कैतवपाशकः ॥ ७२ ।। ७२. रणे सक्तः शौण्ड इव रणशौण्डस्तस्यास्य प्राहारेहस्तलापवतो हस्तदाक्ष्यादिषुरूपं शराकारः कीदृगयं शर इति कैरपि नालक्षि न झालं यथाक्षेपु पाशकेषु धूर्ती वमकोक्षधूर्तस्तस्य प्रवीणद्यूतकारस्य हखलाघवतः कैतवाय दम्भाय पाशको देवनः कैववपार्शकः कूटपाशकः कैरपि न लक्ष्यते झूटोयं पाशक इति न ज्ञायते॥
साप । मांसस तृप्तान् । अनस सुहितान् । पूरण । लापतेर्दितीयः ।। नाम्यप । राज्ञां साक्षात् ॥ बटेश् । हरेर्दिषन् ॥ शत् । प्रसानां विभुवन मा. पर । विक्रान्तानां स्तुवानः । मत्र "तृप्ता॥८५] इत्यादिना न तत्पुरुषः ।
राज्ञां ज्ञातान् । सतां दुदान् । यमसेटः । कलेर्मतः । रक्षसामर्षितः । देवानां पूजितः । विक्रमस्यासितः । इत्यत्र "ज्ञानेपा" [६] इत्यादिना न
समासः
१वी मांसास'. २ डो तस्मिधिति. ३बी 'त्योपप्लव'. ४बी प्रशक्तः. ५ए सी 'सातिरिपु. ६ ए सी न: केत'. ७ए सी शक कु. ८५ सीसी"R *. एटाप. सीन्यप पा. १०५ सार्थः । मा. बीतार्थम् । मा. ११पीय