________________
४०८ याश्रयमहाकाव्ये
[मूनावा] नृसिंहः पूर्वपुरुषो न्वपरार्कः स तेजसा । हन्तुं प्रथमदैत्यं नु हुढोके चरमामुरम् ॥ ८२ ॥ ८२. स मूलराजश्चरमासुरं पाहारिं हन्तुं बुढौके । कीटक्सन् । नृसिंहो नरश्रेष्ठोत एव तेजसा प्रतापेनापरार्को द्वितीयादित्यः । पूर्वपुरुषो नु यथा प्रथमपुरुषो विष्णुर्नृसिंहो नरसिंहरूपधारी सन् प्रथमदैत्यं नु हिरण्यकशिपुमिव हन्तुं डुढौके ।
मध्यलोकपतिर्वीरपुमान्मध्यमपार्यवत् ।
अजघन्योजसारेभे सोसमानरणोत्सवम् ॥ ८३ ॥ ८३. मध्यलोकपतिर्मर्त्यलोकस्वामी स मूलराजोसमानरणोत्सवं निरुपमं युद्धमारेमे । यतो वीरपुमान् शूरनरसथाजघन्योजसोत्कृष्टबलेन कृत्वा मध्यमपार्थवन्मध्यमस्तृतीयो यः पार्थः पाण्डवोर्जुनसत्तुल्यः।।
वीरपूर्वाः श्रेणिकृतास्तेन पूगकृताः परे ।
श्रेणिमतः पूगमतो न्वेकोप्यैक्षि स तैर्भयात् ॥ ८४॥ ८४. तेन मूलराजेन पूर्वे च ते वीराश्च वीरपूर्वाः प्रथमशूराः परेपूगौः पूगाः कृताः पूगकृताः समूहीकृता मृत्युभयेनान्योन्याश्रयणात्संयुकीकृता इत्यर्थः । कीदृशाः सन्तः । अश्रेणयः श्रेणयः कृताः श्रेणिकृता युद्धार्थ प्राहारिणा पङ्कीकृताः । स मूलराज एकोपि तेः परैर्भयादेक्षि । कीदृशः । अश्रेणि: श्रेणिर्मत: संमतः श्रेणिमवो नु । नुरचापि योज्यः । पसीभूत इवेत्यर्थः । एवं पूगमतो नु समूही. भूत ईवेत्यर्थः ॥
१ सी पराक स. २ ए सी °णिगत:. १ए बी सी कसि. २ए सी पार्यपोवो. ३ ए सी गाः ४ ए सी जप . ५ ए सी 'सर्थ मा. ६ ए सीरीस्वा स. ":. ८वील.
बी