________________
[मूलराजः]
द्याप्रयमहाकाव्ये
१४२
३
॥
___ यो नः । इत्यत्र "पदाधुग्" [२१] इत्यादिना द्वितीयाचतुर्थीषष्ठीबहुवचनैः
सह घस्नसौ ॥ ___ वा नौ । इत्यत्र "द्वित्वे वाम्नौ" [२२] इति द्वितीयाचतुर्थीपष्ठीद्विवचनैः सह वांनाचौ ॥ ते मे । इत्यत्र "डेडसा ते मे" [२३] इति ते मे ॥
स्वा मा । इत्यन्न “अमा त्वा मा" [२४] इति त्वामादेशौ । महर्षयोस्माननुशिष्ट कृत्यं देवाः समे मा परिरक्षतेति । विप्रा वरा मां प्रपुनीत चेति सूर्येश मावेति च वागिदानीम् ॥२३॥
२३. इदानी प्रभाते वाग वाणी वर्तते । अर्थाद्धार्मिकाणाम् । कथं कथमित्याह । हे महर्षयोस्मान् कृत्यं धर्मकार्यमनुशिष्टोपदिशतेति । इतिरत्राध्याहार्यः । तथा हे देवा अहंदादयः समे सर्वे मा मां परिरक्षत संसारापायेभ्यः पातेति । तथा हे विप्रा वरा ज्ञानक्रियाभ्यां श्रेष्ठा यूयं मां प्रपुनीताशीर्दानपूर्व मस्तकोपरि मत्रपूतदूर्वाक्षतक्षेपादिना पवित्रयतति च । तथा हे सूर्य ईश स्वामिन् मा मामव रक्षेति । धार्मिका हि प्रातर्धर्मश्रवणादि काञ्छन्ति ।
महर्पयोस्मान् । इत्यत्र "असदिव" [२५] इत्यादिना-आमञ्यपदस्यास
--
-
त्वम् ॥
देवा. समे मा विप्रा वरा माम् । इत्यत्र "जस्वि [२६] इत्यादिना आम
ज्यविशेष्यस्य वासस्वम् ।।
सूर्येश माव । इम्यन्त्र “नान्यत्" [२७] इति असत्त्वनिषेधः ॥
१ सी डी हवा. २ डी वानौ च ते. एफ वा नौ ते. ३ एफू शीर्वादपूर्वक म • ४ एफ् दि. ५ एफ शेषस्य पदस्यास.