________________
[है० २.१.३०.]
द्वितीयः सः।
नखास्तवाहोरसिं वलि मां चास्तुभ्यं शपेद्यास्मि तवानपेक्षा । . किमीलसे मां व्रज तां विमुञ्च मामित्यभीकं प्रतिवक्ति का चित् २४
२४. लभीकं प्रभातेनुनयन्तं कामुकं प्रति सपनीनखातदर्शनाकुपिता काचित्लामिनी वक्ति । कथमित्याह । अहेति साभ्यसूये संबोधने । अह अरे घृष्ट तोगसि वक्षसि नखा नखक्षतानि सन्ति ।
आ. कष्ट ६ नं पुनमी बक्षि भणसि । यदुत तुभ्यं शपे त्वमेव मचित्त वर्नन इत्यर्थं तत्र प्रत्यार्य मात्रादिशपथान्कगेमीत्यर्थ इति । यतत्त्वनीनोतान्यहं तव न विद्यतेरेक्षाकाहा यत्या. सानपेक्षा । त्वां नापेक्षे । त्वया मम न प्रयोजनमिलर्थः । एवं च स्थिते मां किमीक्षले किं चिन्तयसि ब्रज तां स्वमनोभिप्रेतां मत्लपन्नीम् । विमुञ्च त्यज मामिति ॥
तुभ्यं शपे । मामित्यभीकम् । इत्यत्र "पादायोः" [२४] इति तेमादेशामावः ॥ वदि मां च । नखात्तवाह । इत्यत्र "चाहह" [२९] इत्यादिना मा ते आदेशामावः ॥
किमीअसे माम् । इन्यत्र "दृश्ययश्रिन्तायाम्" [३०] इति मादेशाभावः ॥ यूय न सुप्ता इति वोलसत्वं वयं तु मुप्ता इति नः पदुखम् । यूयं हि कान्तास्तदिना व ईयुर्वयं न कान्तास्तदिनान औज्झन् २५ ययं सुमृयो हि तदेष युष्मान् दुनोति भानुर्न वयं हि मृत्यः । तदेव नास्मांस्तुदतीति काकूक्तयः सखीनामुदिता इदानीम् २६ __ २५,२६. इदानी प्रभाते सखीनां काकूक्तयः कावक्रोच्या सो
१ एफ सि ना च पनि तुन्यं. २ एफ यं न. ३ एफ ॥ २६ ॥ युग्मन् १ एफ तं व पु.