________________
है०. ४.४.८७.]
दशमः सर्गः।
७९९
त्याह । उ हे मातरो बायाद्या. सप्त मातृदेवताश्चेदमुं कणं यूयमीशिध्वे पालयथेत्यर्थ । तदेशिध्वं पालयत । अत्रार्थे ममानुज्ञेत्यर्थः । अथ तथा हे मातरवेदमुमीडिवे नियूंढवैर्यादिगुणावर्जितत्वात्मुंठीडिवे तदेडिध्वं स्तुन । तथा हे चण्डि गौरि त्व चेदर्मुमीशिपे पासिं तदेशिष्त्र चेदीडिये तदेडिव किं किमिति त्वमिह कर्णस्य पालने स्तवने च विषये स्वपिपि निन्द्यमीभवसि । तथा हे क्ष्मे भूदेवते किं रोदिपि मम भर्ता कर्णानेन दुष्टमुरेण भक्ष्यते लग्न इति शोकेन किमित्यश्रणि मुञ्चसि किं तु प्राणिहि मद्भर्ता विजयमानोस्तीत्युजीव तथा जक्षिहि स्वभर्तुग्भ्युदयदर्शनेन हस । तथा हे धर्म हि स्फुटमद्य मा स्म रोदीः किं तु श्वसिहि तथा हे अर्थ त्वं मा स्म गेदः किं तु जैक्ष्या हस तथा गीः सरस्वत्यद्य मा स्म रोदीच हि निश्चित्तं वृथा निरर्थकं गी: पूर्वमरोदीन् । तथा हे विन्नड़ विनविनायकास्य कर्णस्य विनैः कृत्वा स्वयशो मा स्मादो मी विनागयः । अत्रोपसर्गा अकिचित्करत्वात्तवायश एव करिष्यन्तीति भावः । तथान्योपि यक्षराक्ष. सादिरप्यस्य विनैः स्वस्यायशो मा स्मादद्यद्यस्माद्धेतोः सुसंस्कारं स्थिरवासनममुं कर्ण लक्ष्मीरद्य वरैः प्रसादानैः परिष्करोत्यलंकरोतीति ।।
ईशिपे । ईशिध्वे । इशिष्व । ईशिध्वम् । ईडिपे । ईडिध्वे । ईडिप्व । ईडियम् । अत्र “ईशीड." [८७ ] इत्यादिनेट् ॥
१ ए रो ब्रह्माथा . २ सी बामाधा. ३ ए °यतोत्रा . सी डी यतत्यत्रा. ४ वी वात्स्तुथ त'. ५ ए मधेनटिव. ६ ए "मुनीशि. ७ ए 'सि च चेशीप्व. ८ सी डी दशी व. ९ सी डी "लनस्त. १० वी तु स्वसि., ११ ए °थ ६ मा. १२ ए रोह किं. १३ ए जक्षा हमात. १४ वी 'रोदत्त । त'. १५ वी मेट वि'. १६ वी मा स्म नि. १७ डी शय। अ. १८ एर्गा किं. १९ ए ध्यतीति.२० ए विस्तः स्व. २१ ए पी स्वय° २२ ए सान. वी सादाय. सी डी मादधस्सा. २३ ए °लक्ष्मीर. २४ ए वचै. प्र. २५ वी सी डी रिस्करो". २६ ए इंसिप्व. २७ डीम् । इंडिपे ईडिध्वे । ईडिप्ध । ईडिध्वम् । . २८ ए शीइ .