________________
८०० ब्याश्रयमहाकाव्ये
[कर्णराजः रोदिपि । स्वपिपि । प्राणिहि । श्वमिहि । जक्षिहि । इत्यत्र "हे-पा"[..] इत्यादिना-इट ॥ अय इनि किम् । जक्ष्याः ॥
मा स्म रोदीन् । मा म रोदीः । इत्यत्र ‘दिस्योरीट्" [ ८९] इतीट् ॥ दि. स्योरिति किम् । प्राणिहि ॥ दिमाहचर्यामिम्निन्या एव । तेन रोदिपि ॥
मा साढत् । मा स्मादः। अरोदन । मा स्म रोदः । अत्र "अदश्चाट" [२०] इत्यत् ॥
संस्कारम् । परिस्क(क ?)रोति । इत्यत्र "म" [ ९१ ] इत्यादिना स्मद् ॥' देवी सितज्योतिरुपस्कृतेनोपम्कुर्वती द्यामनुपस्कृतं तम् । नृपं प्रसन्ना रभमादुपस्कुर्वाणानुपस्कारमिदं वांपे ।। ७२ ॥
७२. देवी लक्ष्मीग्नुपस्कारं वाक्याध्याहाररहितं यथा स्यादेवमिदं वक्ष्यमाणं बभापे । कीटक्सती । प्रसन्नात एवानुपस्कृतं रागद्वेषादिविकाररहितं तं नृपं कर्ण रभसादौत्सुक्येनोपस्कुर्वाणा पुत्रलाभवरेण विशेषयन्ती । अत एवं स्मितज्योतिरूपस्कृतेन स्मितस्य प्रसादोद्भवहसितस्य ज्योतिपां कान्तीनामुपस्कृतेन समुदायेन कृत्वा द्यां व्योमोपस्कुर्वत्यलंकुर्वती ॥
यामुपस्कुर्वती । ज्योतिरुपस्कृतने । तमुपस्कुर्वाणा । अनुपस्कृतम् । अनुपस्कारम् । अत्र "उपाद्” [ ९२ ] इत्यादिनी सैट् ॥
१ए डीपकुर्व. २ ए भस्मा'. ३ ए णामु५०. ४ ए भाषेः ।।.
१ एहि । स्वसि. २ए न्य. ३ सी डी 'चक इ. ४ वी जया 1. ५ए रोदीत् । ई. ६ए सिहस्तस्या ए. ७ ए सी "पि ॥ सा स्भा. ८ वी स्कार । प. ९ ए देवी ल. १० ए र व्याक्या. ११ एत्सुकोनो । १२ बी सी डी °व च स्मि. १३ डी तस्य. १४ ए तस्म प्र. १५ सी पस्का. १६ सीना स्मट, १७ ए स्स इ॥ तु.