________________
५३२
व्याश्रयमहाकाव्ये [वल्लभराजः] आपृच्छतागतान्कांश्चिदानुवानमयूरवाक् ।
कांश्चिदागमयांचवे स दत्त्वकं प्रयाणकम् ॥ ३२॥ ३२. स वल्लभ एक प्रयाणकं दत्त्वा कांश्चिद्वन्धुमित्रामात्यादीनागताननुत्र जनायायातानापृच्छत वियुज्यमान: प्रयाणकविषयेनुज्ञापितवान् । कीटक्सन । आनुवान उत्कण्ठापूर्व शब्दायमानो यो मयूरस्तस्येव निग्धा मधुग च वाग्यस्य सः । तथा कांश्चिन्नृपादीनागमयांचके कंचित्काल प्रतीक्षितवान् । एतेन सर्वसैन्यमेलनमुक्तम् ।।
भानुवान । आपृष्ठत । इत्यत्र "नुप्रच्छः" [५४] इत्यारमने ॥ भागमयाचक्रे । अत्र "गमेः क्षान्तो" [५५] इत्यात्मने ॥ तं नाहन्त नृपा यान्तमाहयन्तं जयश्रियम् ।
वन्धून्संहयमानास्तु न्यहयन्तार्थहेतवे ॥ ३३ ॥ ३३. त वल्लभं नृपा अन्तरालस्था राजानो नाहन्त स्पर्धमाना नाफारितवन्तः । किंभूतं सन्तम् । जयश्रियमाह्वयन्तं मालव्यराजजयेच्छुमित्यर्थः । अत एव मालवान्प्रति यान्तम्। तुर्विशेपे । किं तु वन्धून्स. द्यमाना मेलनायाकारयन्तः सन्तो नृपा अर्थहेतवे पूजार्थं तं न्यायन्त न्यमनयन् ।।
व्यहास्तारान्नतांस्तान्स तदन्धूनप्युपाहत ।
तत्माभृतान्युपायंस्तोपतस्थे चाध्वदेवताः ॥ ३४ ॥ ६४. स वभस्तानृपानारात्समीपे नतान्सतो व्यहास्ताटलाप । तदन्धनपि नृपाणा यान्धवांचोपाहताललाप । तथा तत्प्राभृतानि नृपसौपनान्युपायंसाडीचने । तथाध्वदे। देवकुलादिस्था मानाधिष्ठातृ देवता निरपयायोपतस्य च पुष्पफलादिनाचितवान् । एतेनान्य सीपियानोरा !
१ सादी'
',२ साडी '
.
३ ए. "८
",