________________
सप्तमः सर्गः।
[ह० ३.३.५३.]
५३१
-
-
कमुपाक्रमन्त । एतेनैषां गजाश्वशिक्षाकौशलोक्तिः । प्रातहि गजाश्वशिक्षाकुशला राजपुत्रा हस्तिनोश्वांश्च सुगतिं शिक्षयन्तीति स्थितिः ॥ विक्रममाणत्वम् । अत्र "वेः स्वार्थ" [५०] इत्यात्मने ॥ प्राक्रमन्त । उपाक्रमन्त । इत्यत्र "प्रोपादारम्भे" [५१] इत्यात्मने । आक्रमत भास्करः । अत्र "आ" [५२] इत्यादिनात्मने ॥ पित्राज्ञामाददानोथ वल्लभः कण्टकच्छिदे ।
प्रतस्थेश्वैर्मुखं कूर्मो व्यादाढ्यादाच्च भूर्यथा ॥३१॥ ३१. अथ वल्लभः पित्राज्ञां चामुण्डराजादेशमाददानोगीकुर्वन्सन्कण्टकच्छिदे मालव्यदेशाधिपतेः शत्रोरुच्छित्तयेश्वैः कृत्वा तथातिवाहुल्यादाढसंमर्दैन प्रतस्थे । यथा कूर्मः कमठो मुखं व्यादागाढभारपीडया प्रसारितवान् । भूः पृथ्वी व्यादाच विदीर्णा ॥ ___ चामुण्डराजः किलातिकामाद्विकलीभूतः सन्भगिन्यों वाचिणिदेव्या राज्योत्स्फेटयित्वा तत्पुत्रो वल्लभा राज्ये प्रतिष्ठितः । चामुण्डराजेन चाभिमानवशादात्मसाधनाथ वाराणस्यां गच्छता मालँविकैविलुण्ठितच्छनादिराजचिह्नकेन पत्तन आगत्य वल्लभस्याज्ञा दत्ता यदि त्वं मदीयः पुत्रस्तदा मालविकेभ्यो मदीयच्छन्त्रादीन्मोचयेति वस्तुखरूपम् । एतच्च वर्ण्यत्वेनाधिकृतस्योपनिबध्यमानमनुचितमिति पित्राज्ञामाददान इत्यनेन सूचितम् ।।
आददानः । अन्न “दाग." [५३] इत्यादिनात्मने ॥ अस्वास्यप्रंसारविकाश इति किम् । कर्मो मुखं व्यादात् । भूादात् ॥
१ ए वी सकण्ट'. २ वी कच्छेदे. ३ डी लवदे. ४ ई एफ न्या चाचि. ५ ई एफ ज्यात्स्फोट'. ६ ए वारणस्या. बी वाणारस्या, ७ ए सी डी लवकै. ८ वी अश्वास्य'. ९ वी प्रकार.