________________
[चामुण्डराजः] ५३०
द्याश्रयमहाकाव्ये उपाक्रमत धर्मोर्थे धर्मेर्थश्चानुचक्रमे ।
अनुचक्राम कामोपि तयोस्तेषां विवेकिनाम् ॥ २९ ॥ २९. तेषां कुमाराणां धर्मोर्थ उपाक्रमत । अप्रतिहतोभूदात्मानं यापितवान्वा द्रव्यार्थमुत्सहते स्म वा तत्परोनुज्ञातो वाभूत्स्फीत्यभूद्वा संतानन प्रावर्तिष्ट वा तैरेव पाल्यते स्म वार्थहेतुग्भूदित्यर्थः । अर्थश्च धर्मेनुचक्रमे धर्मस्थानेषु विनियोज्यमानत्वाद्धनमपि धर्मार्थमभूदित्यर्थः । तथा कामोपि तयोग्नुचक्राम सन्तानवृद्धिहेतुत्वात्सन्तानवृद्ध्या राज्याद्यर्थवृद्धिहेतुत्वाच्च धर्मार्थयोतुरभूदित्यर्थः । क्रियार्थाः सर्वेप्युभयत्रापि प्राग्वद्राव्याः । यतः कीदृशां तेषाम् । विवकिनां युक्तायुक्तविचारकाणाम् ।।
पृची । विनये क्रममाणानाम् ॥ सर्गे। शास्राय क्रमते ॥ तायने । कममाणा। इत्यय "वृति" [१८] इत्यादिनात्मने ।।
परामर्मत सर्वतः। उपामतार्थे । अत्र “परोपात्" [१९] इत्यात्मने ।। परोपादेवति किम् । अनुचक्राम ॥ अन्ये तु परोपाभ्यां पराक्रमवृत्यायर्धाभावे. पीच्छन्ति । तेन परामत । उपाक्रमत । इत्यात्मनेपदमेव । वृत्यादिपु वन्यो पसर्गपूर्वादपि पूर्वेण मन्यन्ते । अनुचक्रमे ॥
साधु विक्रममाणत्वं गजानां प्राक्रमन्त ते ।
उपानमन्त चाश्वानां यदाक्रमत भास्करः ॥ ३० ॥ ३०. चदा भास्करोर्क आक्रमतोदेति स्म तदा प्रभात ते कुमाग. साधु सुशिक्षया चतुर यथा स्यादेवं गजानां विक्रमाणत्वं गति प्राममन्त प्रारंभिचनुर्वा । तथावाना च विक्रममाणत्व धारितादिगतिपथ.
ए . ए . . २ सी "५. ४ . xxxii. . ५ टीtic. चीनरा. ७ सी नयी । ८ isit. ६, यी ६.१८ सागते । उ'. ११ सी .
किमत