________________
न चन्द्रमुक्केन गुरुभविव्यावर
त्या पुष्यजाता
३५८
व्याश्रयमहाकाव्ये [मूलराजः धं सिध्यः पुप्यस्तेन पन्द्रयुक्तेन युक्तमसैध्यमपि पुष्येण चन्द्रयुक्तनायुक्तमपि पोपालैपाणां पुप्ये जाता "मनुसंध्यादेरण" [६.३.८९] इत्यणि पापा एवं तिप्ये पुष्ये जातास्तपा न तथातैपा द्वन्दे तेषां पुष्यजातानामपुप्यजातानां च नृणां सिद्धये रणे मृता वै स्वगं यान्तीति स्मृतेः वर्गमाप्तिरूपफायसिद्धये हि स्फुटं भवति । सैधं हि दिनं किल ।
अपि द्वादशमे चन्द्र पुष्यः सर्वार्थसाधकः । इतिवचनात्पौपाणामपौपाणां च नृणां सिधै त्यादिदं त्वसैधमपीत्यर्थ इति । केपाम् । यदूनां यादवभटानां पुरतः । यतो गार्गीयतां गर्गों गोत्रादिभूतो ग्रामणस्तस्यापत्यं वृद्धं गार्यन्तमिच्छन्ति । क्यन् । तेषाम् । जयसिद्धि हेतुदिनपृच्छार्थ गाय॑म्राह्मणमिच्छतां यथा तथेदमहः सर्वकार्यसिद्धिकरमिति किं ग्रामणपृच्छयेति यदूनामने वदन्नित्यर्थः । अत एवं चागाग्र्यो गाग्र्यो भूतो गार्गीभूतो गार्ग्यवाझणवत्पृच्छकानां यदूनां फार्यसिद्धिकरं दिनं वदनित्यर्थः । अमुना च जल्पेन लक्षस्य रणे भावी मृत्युः सूचितः ।।
पापातपाणाम् । इत्यये "तिप्य [१०] इत्यादिना यलुक् ॥ तिष्यपुष्पपोरिति किम् । असम्यम् ॥ मन्ये तु तिप्यपुप्ययोनक्षत्रे वर्तमानयोः सामान्यणि नित्यं सिध्यशब्दस तु विकल्पन यलोपमिष्यन्ति । तन्मते तिप्यो देवतास संप्य(प)इत्यापि प्रामोति । तया सैधमसैध्यमित्यपि ॥ गाविताम् । गाभूितः । भत्र "भापत्यस्स "क्यप्व्योः" [२१]
पस लह॥
वात्स्यवात्सीयवात्स्यायनेबल्ववणुकरागतं दैत्यराजन्यकम् । शसिमानुप्यकं वत्सपञ्चामिभिमलराजस्य विप्रैः शशंसे तदा।।९१॥ ____९१. तदा शनि प्रहरणान्वितं मानुष्यकं भटोघो यत्र तत्तया दैरसी भव. २ ए बी सी सी नु'.
री . २ ए सी बास, ३जी . एसीजपिसि' बी . ६५ सी गम् ।. ७ सीलपरी भूताः । *.