________________
[है. १.४.९१.] चतुर्थः सर्गः ।
३५९ त्यराजन्यकं दानवराजन्यौघ आगतमस्य मूलराजस्याने विप्रैः शशंसे कथितम् । किंभूतैः । बिल्वाः सन्त्यस्यां "नढादेः कीयः" [६.२.९२] इति कीये बिल्वकीया नाम नदी तत्र भवैस्ततो वागविल्वकैरेवं वैणुकैश्च । तथा स पञ्चाग्निभिः पञ्चामाय्यो दक्षिणाहवनीयगार्हपत्यसभ्यावसथ्याख्यानां पञ्चानामग्नीनां भार्या देवता येषां देवताणो लुपि पञ्चाग्नय आहिताग्नयः सह तैर्ये तैस्तथा वत्सो गोत्रादिभूतो ब्राह्मणर्षिस्तस्यापत्यं वृद्धं वात्स्यस्तत्र साधवो वात्स्यास्तथा वात्स्यस्येमे शिष्या वात्सीयास्तथा वात्स्यस्यापत्यानि युवानो वात्स्यायना विशेपणत्रयद्वन्द्वे तैः । स्रग्विणी छन्दः ॥ पश्चरामत्रिरम्भोरुषगोणिषट्मुचिषट्सप्तयूनां द्विपदाजिनाम् । हेषितं चाशृणोत्सोसिदण्डं दधपटुमारी रिपुत्रीत्वदोथोत्थितः
॥९२॥ ९२. द्विषद्वाजिनां शश्वश्वानां हेषितं स मूलराजोशृणोच्च । चस्तुल्ययोगितार्थः । यदैव दैत्यराजन्यकमागतं विप्रैः शशंसे तदैव स हेषितमशृणोदित्यर्थः। किंभूतानाम् । पञ्चभी रामाभिर्नारीभेदैरर्थीद्वन्दीभिः क्रीता इकणो "अनान्यद्विः प्लुप्" [६.४.१४१] इति प्लुपि पञ्चरामाः । एवं तिसभी रम्भोरुभिः कदलीस्तम्भनिभोरुभिर्बन्दीभिः षद्भिर्गोणीभिरर्थान्मञ्जिष्ठादिक्रयाणकभृतैरावपनैः षद्भिः सूचीभिः पिशुनभार्याभिर्बन्दीभी रत्नसूचीभिर्वा षड्वा सप्त वा षटप्तास्ताभिर्युवतिभिस्तरुणीभिश्च बन्दीभिः क्रीताखिरम्भोरवः षडोणयः षट्सूचयः षटुप्तयुवानः । विशेषणद्वन्द्वे । तेषाम् । अथ हेषितश्रवणानन्तरमुत्थितः । कीहक्सन् । असिदण्डं खङ्गं १ ए सीडी चासणो. १ ए सी विप्रेश. २ ए सी डी न्त्यस्या न. ३ ए बी सी बिल्व' ४ ए बीसी व वेणु.५ सीडी सत्वाख्या'.६ ए सी बाम्यय.७ ए सी डी 'मसूणो'. ८ए दन्दैभिः. सी डी इन्दिभिः. ९ सी दिपि प. १० एसी रूभिक. ११ ए सी यष.