________________
है• २.४.८९.
चतुर्थः सर्गः।
३५७
७३.] एयणि काद्रवेय्यो नाग्यः । द्वन्द्वे । जलस्य या मनुषीकाद्रवेय्यस्ताभिरुदीक्ष्योस्मत्वाम्ययमिति बुद्ध्यो– विलोक्यः सिन्धुराजः समुद्राधिपत्वाद्यथार्थनामा सिन्धुराजाख्यो नृपः संनह्याभात् । कीदृक्सन् । सौरों सौरीयो नु भां दधानः । यथा सूर्यो देवतास्य देवताणि सौर्यः । सौर्याय हित: "तस्मै हितः" [७.१.३५] इतीये सौरीयोर्क. । सौरी सूर्यसत्कां भां तेजो धत्ते तथारिभिरसह्यत्वात्सौरीमिव सौरी भां प्रताप दधानः । तथागस्तीयो नु । अगस्त्यो देवतास्यागस्त्यस्तस्मै हितोगस्त्यर्षिः स इवागस्त्यामगस्तिसत्कायां दिशि दक्षिणस्यां सैन्यरचनाविशेषण स्थितः । यमदिक्श्रयणोक्या चास्यावश्यंभावी पराजयः सूचितः । योपि सिन्धुराजो नदीपतिरब्धिः सोपि जलमानुषीकाद्रवेय्युदीक्ष्यः सौरी सुरासंबन्धिनी भां श्रियं सुरानुकारिनीरत्वात्सुराजनकत्वाद्वा दधान आगम्त्यां दिशि स्थितो भातीत्युक्तिः ।।
मनुषी । इत्यत्र "व्यञ्जनात्तद्धितस्य" [८८] इति यस्य लुक् ॥ ध्यानादिति किम् । कादवेयी॥
सौरीम् । सौरीयः । आगस्त्याम् । आगस्तीयः । अत्र "सूर्या" [८९] इत्या. दिना यलुक् ॥
ननु सँधमसैध्यमप्यदोहः पौषातैषाणां नृणां हि सिद्धथै । जल्पन् गार्गीयतां यदूनामिति गार्गीभूतः ससज्ज लक्षः॥९॥
५०. लक्षः ससज्ज युद्धाय प्रगुण्यभूत् । कीडक्सन् । जल्पन् । किमित्याह । नन्विति संवोधने । हे यदुभटा अदो रणसंबन्ध्यहर्दिनं १बी सैधम. २ ए सी गागीय'.
१ ए सी स्मत्साम्य'. २ ए डी रीं सोरी'. ३ ए सी धानो सूर्योय. डी धान. सूर्योय. ४ ए सी थाभिरि . ५ ए सी स्यागस्त्य. ६ ए सी डी सकाया. ७ बी चना वि. ८ ए सी मुराः स.