________________
[ है० ४.२.३० ] नवमः सर्गः।
६७३ यमंशिश्रणन् । तथैष हेषयाश्वशब्दितेन कयाक रविसंबन्ध्याश्चमश्वौघमजुहावन्नु स्वाश्वशौर्यावलेपेन सस्पर्धमाकारितवानिव । सथैष हेपया कन्यन्नं क्रमंबन्धिनमश्वमुच्चैःश्रवसमजूहबन्न । तथैष तानगान्वृश्नानजिहेठन्मत्तगजादिभिर्वाधितवान्भुवि 'पृथिव्यामलुलोटत्पातितवानल्लुपच्छेदितवांश्च याकश्चिन्नाजीहिठन्नाटुलुटन्नालुलोपञ्च । तथैप यद्यपि मिथो नाललापदहो अस्मत्प्रभोः सामर्थ्य येनेत्थमित्थं हेलयैव हम्मुको बद्ध इति । तथा वयं स्वप्रभुकायें जीवितं तृणायापि न मन्यामह इत्यादिप्रकारेणान्योन्यं न संभौपितवान्नचान्यं स्वस्माब्यतिरिक्त कं चनालीलपदापितवांस्तथापि हि स्फुटं प्रभोर्भीमस्य शक्ति तेजस्विताश्रीविशेषाद्याडम्बरप्रकाशनेन वलादिसामर्थ्यमचिकीर्तज्ज्ञापितवान् । तथा निजा भक्तिं तथाविधदुष्करपरगष्ट्रप्रवेशरूपभादेशकरणेन स्वभर्तृविषयं वहुमानं चाचीकृतत् । तथैष इह देश उपद्रवं नावीवृतन चक्रे ॥
यमयितुः । उदयामि उदयमि । यामयामम् यमयमम् । अत्र “यमोपरि" [२९] इत्यादिना इस्त्रादि ॥ अपरिवेपण इति किम् । यामयत्यर्कम् ॥
मारणे । अरीज् ज्ञपयन् ॥ तोपणे। मामप्रज्ञपयन् ॥ निशाने।ज्ञपयित्वास्त्रम् । अज्ञापि अज्ञपि । ज्ञापज्ञापम् ज्ञपज्ञपम् । अत्र “मारण' [३०] इत्यादिना स्वादि ॥
१०
१ए मशश्राण वी मश २ ए कत्र्यार्कर'. ३ सी यार्कर'. ४ सी डी ध्याश्च तुरगौघ. ५ ए शत्रम. ६ सी डी नमाव' ७ एई समाजू. ८ वी जूहाव'. ९ ए ‘हेवन्म. १० वी सी पृथ्व्याम'. ११ ए जीहवन्ना. १२ ए लुठन्ना. १३ वी सतोपि. १४ सी डी
भावित. १५ ए सी डी °न वाची. १६ वी कृत्तथै'. १७ ए सी 'त्यकम्. १८ डी पिछा. १९ ए प । श. २० ए पर मा.