________________
६७४
व्याश्रयमहाकाव्ये
[ भीमराजः]
चहयिन्यो । चहिना चाहिता । चाहंचाहम् चहचहम् । अत्र "चहणः पाध्ये" [ ३१ ] इति हस्वादि ॥
ज्वलयामि ज्वालयन् । हलयन् ह्वालयन् । मलयेत् ह्मालयन । ग्लपित ग्लापयत् । स्नपयत् स्नापयत् । वनयत् वानयत् । वमयत घामयन । नमित नामयत् । अत्र "ज्वलह्वल"[३२] इत्यादिना वा हस्वः ।। अग्वालि अज्वलि । ज्वालज्वालम् ज्वलंज्वलम् । इत्यादिपु दीर्घविकल्पः सिर्द्ध एष ॥ अनुपसर्गस्येति किम् । प्रज्वलयन् ॥
इसि । छदिः ॥ मनि । छद्मं ॥ त्रटि । छन ॥ विपि । धामच्छद्भिः । अत्र "छ:" [ ३३ ] इत्यादिना हस्वः ॥ प्रन्छद । शिखिच्छंद । इत्यत्र "एकोप" [३४] इत्यादिना हस्वः ॥
अचीकरत् । इत्यत्र 'उपान्त्यस्या" [३५] इत्यादिना हस्वः ॥ असमान. लोपिशास्वृदित इति किम् । असस्वामत् । यत्रान्त्यस्वरादिलोपस्तन्त्र स्थानिवसावेन न सिध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तत्र स्वरादेशस्वास्स्थानिवद्भावेनैव सिध्यति । मालामाख्यदममालत् । ननु यत्रापि स्वरव्यञ्जनलोपस्तत्रावयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेनेति । सत्यम् । स्थानिवद्भावस्यानित्यत्वप्यापनाथं वचनम् । तेनासिस्वदत् । अत्रोकारस्य "नामिनोकलिहलेः" [४.३.५१ ] इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् ॥ शासू ।
१ई त्वा । चाहिता । चहिता । चाह. २ ए चाह. ३ ए ई इत्यादिना ह. ४ सी डी लयत्. ५ ए त् हाल'. ६ ली त् न. ७ वी सी डी ल्प सि. ८ डी द्ध येव. ९ डी म ॥ श्रटि. १० वी सी डी ई छत्र ॥. ११ ए कपि. १२ एच्छन्द । इ. सी डी च्छद् . १३ ए 'रदित्यादिस्य. १४ वी सीडीई दितीति. १५ डीन सि. १६ सी भेदेन.' १७ सी वस्या'. १८ ई सू । आश'.