________________
[है०४.२.३७.] नवमः सर्गः ।
६७५ अशशासत् ॥ आशामोपीच्छत्यन्यः । आशशासत् ॥ ऋदित् । लोके । आलुलोकत् ॥
अविभजत् अवभ्राजत् । अवीभमत् अवभासत् । अवीभपत् अबभापत् ।
अदीदिपत् अदिदीपत् । अपीपिडत् अपिपीडन् । अजीजिवत् अजिजीवत् । अमीमिलत् अमिमीलत । अचीकणत् अचकाणत् । अरीरणत् अरराणत् ।
अवीवणत् अवधाणत् । अवीभणत् अरमाणन् । अशिश्रणत् अशश्राणत् ।
अजूहवत् अजुहावन् । अजीहिठत् अजिहेठन । अल्लुटन् अलुलोटन् । अल्लुपत् अलुलोपत् । अलीलपन् अललापत । अत्र "भ्राजभास'' [३६] इत्यादिना वा हस्व. ॥
अवीवृतत् अववर्तत् । अचीकृतत् अचिकीर्तत् । अत्र "ऋवर्णस्य" [३७ ] इति वा-ऋत् ॥
दृतः सोजिघ्रपद्वाहान्दारं रत्नांशुशाड्डलम् । तं तत्रातिष्ठिपं देवाज्ञासौरभमजिघ्रिपम् ॥ २४ ॥ २४. स भीमसत्को दूतो वाहानश्वान्द्वार सिह द्वाग्मजिवपन । द्वारं वाहानुगतहरितणाशङ्कया जिघ्रप्त प्रयुक्तवान् । यतः कीदृग्द्वार रत्नांशुशाडल रत्नाशुभि. शावलशब्दसानिध्यान्नीलमणिकान्तिभि शाडलमिव हरिततृणान्वितमिव द्वारदेशे दूत आयातोस्तीत्यर्थ । तं दूतं तत्र द्वारेहं प्रतीहारोतिष्ठिपं स्थापयामास । यतो देवाज्ञासौरभं
१ सी डी शादल.
१ सी॥ रुदि. २ ए सी क । अनु. ३ वी विभ्राज. ४ ए अदीदिप ५ सी शश्रण ६ ए सी 'हिवत् ७ए जत्भाम° घी सी डी जनास. ८ सी अची'. ९ सी डी तृणश. १० डी लमि.