________________
पत्य
[ है० १ १.३ ] प्रथमः सर्ग. । ___ अथैतदेव पुरं धर्मार्थकामोपनिबद्धवर्णनाभित्रिंशेन शतेन श्लोकैनर्णयति । धर्मार्थकामवर्णना यथायथं स्वयमेवाभ्यूह्याः ।
सपनीयविधीहाभिः श्रीद्धेत्रानुपतीष्यते ।
गधृत्तमं वधृढाभिः सभृत्क्षेपं मृदरुभिः ॥५॥ ५. श्रिया सर्वसमृद्ध्येढे भासुग्त्र पुरे मृदूरुभिः कोमलसक्थीभिर्वधूढाभिर्वध्यो योपितो या उढा. पाणिगृहीत्यस्ताभिग्नुपति भर्तृसमीप उत्तम पत्या स्वयं दीयमानत्वेन प्रेमकन्दलो दकत्वाद्मनोनं मधु मद्यमिष्यते । कथम् । सह ध्रुवोरुरक्षेपेणोपहासाय चालनेनास्ति यत्तत्सभ्रूत्क्षेपं यथा स्यादेवम् । यतः सपनीनां येा परसंपत्तौ चेतसो व्यारोपस्तस्या विधि: करणं तत्रहाभिलापो यासां ताभिः । यथायथा सपन्य. प्रियकृततथाविधप्रेममंपत्तिं पश्यन्त्यो गाढतोयेया म्लायन्ति तथातथा वधूढा भ्रल्भेपेणोपहम्य मधु पिबन्तीत्यर्थ ॥
उमाभवृषभस्कन्धा मातापिवृषिपूजकाः ।
नृभर्तृऋषभा अस्मिन्नासन्पितृणवर्जिताः ॥ ६॥ ६. नृभर्तृऋपभा नृणां भर्तार: स्वामिनो नृभर्तारो गजानस्तेपु क्रपभा मुख्या राजाधिराजा वनराजादयोस्मिन्. पुर आसन् । एतेनास्य पुरस्य चिरंतनतोक्ता । कीदृशाः । उमाभर्ता शंभुस्तस्य ऋषभो बलीवईस्तत्स्कन्धवत्स्थूलबलिष्ठाः स्कन्धा येषां ते । तथा मातापित(?)षिपूजका माता च पिता च मातापितरौ तौ च प्रषयश्च तेषां पूजका अर्चकाः । याज
2015. a. There is here an evidont omission of intermediate letters २ वी °पित ऊ. ३ पफम मधु प. ४ प लोद्रेक. ५ ए पेणाप. ६ सी रोपन. ७ वी °धि कार'. ८ सी कृत त. डी कृतांत. ९ The commentary in Nrs C_begins irith. उमाभर्ता शभुः १० डी 'नो रा'. ११ एफ राजन. १२ ए वी एफ स्य चि. १३ एफ् तनोक्ताः । १४ एफ स्तस्य स्क. १५ सी डी री च