________________
[मूलराजः]
गृहमान पद एव च स्त्रिया धनभूमः सागगम्बगया व्यत इत्यर्थः यन्त्र
ध्याश्रयमहाकाव्ये अथ श्रीमिद्धहमचन्द्राख्यशब्दानुशासनानुसारेण प्रयोगजातं दभयन यत्र चौलुक्यवंगो नयधर्मव्यवस्थित्या राज्यमपालयत्तत्पुरमाह ।
अस्ति स्वस्तिकवद्भूमेधर्मागारं नयास्पदम् । पुगं श्रिया सदाश्लिष्टं नानाणहिलपाटकम् ॥ ४ ॥ ४. नाम्नाणहिलपाटकमणहिलपाटकाख्यं पुर नगरमस्ति । कीदृशम । धर्माधिनादिधर्म दानादि । धर्ममिणोग्भेदोपचाराद्धर्मस्य धर्मवतामगारं गागन एवं पूर्ववदभेदान्नयम्य न्यायवतामास्पदं स्थानं यत एव धर्मागारं नयान्पद चात एव च श्रिया धनधान्यद्विपदचतुप्पदादिमहा लक्ष्मीदे. पनयी वाश्लिष्टमाश्रितमत एवं च भूमेः सागगम्बगयाः स्वस्तिकमिव यथा यनिक नाट्यमयदिफालक्रियते तथा येन सर्वापि भूर्भूप्यत इत्यर्थः । यच्च पुरारीर वभागारं धमन्य पूर्वोपार्जितसुकृतस्यागारं नयस्य चास्पदं भवति नग्नदा निया लक्ष्न्याभिष्टं भवतीत्युक्तिलेशः ।। पूर्व किल वनगजराजेन नवपुरविधिलिया प्रधानभृमिखण्डगवेपणार्थं विचरतैकदारण्यमध्ये गपादाचारयन्नणहिलो नाम गोपालो दृष्टस्तदमे च चित्ताभिप्रायो निवेदितस्ते. नापि मचायफरणा, शकुनगवेपणं कुर्वतकत्र प्रदेशे शृगालो चलिष्ठकुकुर नाटयन एलव पाणदिलेन वनगजगजः पुगनिवेशं स्वनाम्ना कारित नि कानि । आदिमध्यावसानमद्गलानि हि शास्त्राण्यायुप्मच्छोटमामि गतिमानुपाणि च भवन्तीयमिति प्रणिधानेन सर्वमङ्गलश्रेष्ठे भागात विलिपि लोफरुटमनुसग्नलिस्खलिफेति शब्देन द्रव्यम
नक यन्नभान । नायर करगे नूनीया ।।
Brit. : मीटी ८५-. ३ थी सी डी एफ दिदाना । धीर... ५५ ८.६ सीटी ५.७ घी भूपिना', ८ सी ८. मी . ए पी सी एफ नि. दीजि भ