________________
है० २.१.७.]
द्वितीयः सर्गः ।
तयाः स्त्रीदशो प्रवाधे विकासे सति । युष्माकं हासैनि श्रीकत्वादुत्पलान्येतानि स्त्रीदग्भ्यां जितानीति स्मितैः किम् । न किंचित् । अथ च हासैविकासैः किम् । यतो जिता यूयं यकाभ्यां तयोः । स्त्रीहरभ्यां यूयमपि जितानीत्यर्थः । एतदुक्तं स्यात् । येह्यात्मनापि पराभूताः स्युस्तैरन्येषां पराभूतानां कि हसनीयमिति । प्रभाते हि कमलानि विकसन्त्युत्पलानि च संकुचन्ति । स्त्रीशर्धातिविकसन्त्यत इयमुक्तिः ।। त्वया यदीयोथ मया त्वदीयो राजन्प्रतापोनुकृतस्त्वयीति । तर्काकुलो भानुरुदेति मन्दमित्याशयः संप्रति मद्विधानाम् ॥१७॥
१७ प्रभाते हि रविर्म-दं मन्दमूर्ध्वमयते तत इयमुक्तिः । संप्रति प्रातर्मया विधा सादृश्यं येषां तेषां मद्विधानां वन्द्यादिजनानामित्येवंविध आगयश्चित्ताभिप्रायः । इदं वयमुत्प्रेक्षामह इत्यर्थः । यथा हे राजन मूलगज त्वया मदीयः प्रतापस्तेजोनुकृतोनुहृतोथाथवा मया त्वदीयः प्रतापोनुकतो द्वयोरप्यावयोत्तुल्यप्रतापित्वादित्येवंप्रकारेण त्वयि विषये योसी तर्क: संशयपूर्व मनसा भणनं तेनाकुलो व्यामूढः सन् भानुरादित्यो मन्दमनुत्सुकं यथा स्यादेवमुदेति । तर्काकुलो धन्यचित्तत्वात्प्रस्तुतं कार्य मन्दमेव करोति ।।
योध्यस्मदासीत्त्वदयन्नवित्वद्यो मापयन्कोत्र तवानुतापः । वदाम्यहं निश्चिनु तत्त्वमेवं मिथःसखीनामधुनेति वाचः॥१८॥
१८. अधुना प्रभाते मिथ:सखीनां कथमप्यन्योन्यं प्रतिपन्नसखीत्वानां सपत्नीनां वाच. संबोधिका वाण्यो वर्तन्ते । कथमित्याह । हे सखि यः
१ एफ चिदित्यर्थः । हासैविकासः । य. २ एफ् ग्भ्या वय'. ३ एफ °नि सं. __ ४ सी डी श्चापि वि' ५ सी तेन इ. ६ वी 'न्योन्यप्र'