________________
३७२ व्याश्रयमहाकाव्ये
[मूलराजः) मूर्धाभिषिक्ता ग्राहारेः प्रणिनन्तोथ ताश्चमः ।।
आगुरंध्युपलम्भाय जयस्येषुमुसिक्तखाः ॥ १७॥ १७. अथ मूलराजसैन्यस्य युद्धोपक्रमानन्तरं प्राहारेर्मूर्धाभिषिक्ता नृपा जयस्यांध्युपलम्भाय प्राप्त्यायागुः । किंभूता: सन्त: । इषुसुसितखाः शरैः सुष्टु व्याप्ताकाशा अत एव ता मूलराजीया युद्धायोद्यता श्वमूः प्रणिनन्तः प्रहरन्तः ॥
शरौघैरतिसिञ्चन्तः पर्यानिन्युर्दिशोन्धताम् । अति स्थित्वोररीकृत्योरीकृत्यानि धषि ते ॥ १८ ॥ १८. शरौधैः कृत्वा दिशोतिसिञ्चन्तोतिव्याप्नुवन्तस्ते मूर्धाभिविक्ता दिश एवान्धतां विलोकाभावाद्विच्छायत्वाचान्धा इवान्धास्तद्भाव पर्यानिन्युः प्रापयन् । किं कृत्वा । अति स्थित्वातिकमार्थोत्रातिः । शञ्चतिक्रमणालीढादिस्थानं कृत्वा तथोरीकृत्यान्यङ्गीकर्तु योग्यानि धनूं. प्युररीकृत्याङ्गीकृत्य ॥
दैत्यैः पटपटाकृत्य घुसत्य स्वीकृतासिभिः । प्रसृत्य कारिकाकृत्य पत्तीन्सत्कृत्य दध्वने ॥ १९ ।। १९. स्वीकृतासिभिहीतखइँदैत्यैर्दानवनृपैः कर्तृभिर्दध्वने सिंहनादः कृतः । किं कृत्वा । पटपटाकृत्य त्वरया पादन्यासै: पटत्पटच्छब्दं कृत्वों घुटुत्य च शत्रुष्ववज्ञया धुडिति शब्दं कृत्वा च । तथा
१ सी रध्याप. २ ए सी ति स्थत्वो',
-
१ ए सी रेमूर्धा . २ सी स्याध्याप'. ३ ए सी भू । सौ. ४ बी सिक्ताखा. ५ सी सावराशा. ६ डी लोकमा. ७ वी च्छायित्वा'. ८ सी °लीतादि . ९डी वाxx च । त.