________________
हिं० ३.१.१.
पञ्चमः सर्गः।
३७३
प्रसृत्य रणागणे विस्तीर्य । तथा कारिकाकृत्य रणे स्थिति यनं क्रियां वा कृत्वत्यर्थः । तथा पत्तीन्सत्कृत्याधुना युष्माकं हस्तैर्जेष्चत इति वचनर्वस्त्रद्रव्यदानादिना च वहु मानयित्वा ॥
भग्नं कुन्तमसत्कृत्यालंकृत्यासिं च पाणिना |
अढाकृत्यान्तहत्यकः कणेहत्य पयः पपौ ॥ २० ॥ २०. एक, कश्चिदैत्यभटः कणेहत्य पयः पपौ । शत्रुवधेनातिसंत. टत्वाद्यावत्तृप्तस्तावज्जलं पीतवानित्यर्थः । किं कृत्वा । भग्नं शत्रुप्रहारेण कुंटितं कुन्तमसत्कृानाहल । तथासिं च पाणिनालंकृत्य गाढं मुष्टिग्रहणेन भूषयित्वा गृहीत्वेत्यर्थः । तथादःकृत्यावश्यं मया शत्रुर्घात्य इति चिन्तयित्वा तथान्तहत्यारिं मध्ये हिंसित्वा च ।।
यशः पिबन्मनोहत्यारेः पुरस्कृत्य विक्रमम् ।
अस्तंनीयारिमच्छेत्याच्छोय कोप्यनमत्प्रभुम् ।। २१ ॥ २१. कोपि दैत्यभटः प्रभुमनमत् । यतोरेर्यशो मनोहत्य पिवन्यावत्तृप्तस्तावत्पिवन्नत्यन्तं स्वीकुर्वन्नित्यर्थः । किं कृत्वा । विक्रमं शौर्य पुरस्कृत्यागेकृत्वा । ततोच्छेत्य । अच्छेत्यभ्यर्थे दृढार्थे वा । अभिमुखं दं वा गत्वा । तथाच्छोद्याभिमुखं वढं वोक्त्वा । एतेन च्छलपरिहार उक्तः । ततोरिमस्तनीय क्षयं नीत्वा । जित्वा हि भटाः संतोषोत्पाद. नाय प्रमु प्रणमन्ति ।। मणिमन्तः । अभिषिक्ताः । अपलम्भाय । इत्यत्र "धातोः पूजार्थ" [२]
१ डीपीxxx शत्रु'.
१ सी डी यत्नक्रि. २ एयः था. ३ ए सी तुष्टात्वा'. ४ थी ण त्रुटि'. ५ डी कुण्ठित ६ सी 'त्यान्यादृ. ७सी गाठमु. ८ वी त्यभ्य. ९डी 'द वो. १० सी क्षयनी,