________________
३७४ व्याश्रयमहाकाव्ये
[मूलराजः इत्यादिना प्रादिरुपसर्गसशः प्राक धातोः ॥ एकूपसर्गसंज्ञायां णस्वपस्वनागमाः सिद्धाः ॥ पूजार्थस्वत्यादिवर्जन किम् । पूजार्थो स्वती । सुसित । अतिसिञ्चन्तः । अनोपसर्गसंज्ञाया अभावे षस्वं न । गतार्यावधिपरी । अध्युपलम्माय । पर्यानिन्युः । अधिकभावः सर्वतोभावन प्रकरणोदेः प्रतीयत इति गतार्यस्वम् ॥ अत्र प्राक्त्वनियमाभावः । ततश्चोपलम्भायाधिनिन्युः । परीत्यपि स्वयमभ्यूह्यम् । पर्यानिन्युरित्यत्रानुपसर्गस्वाण्णश्च न स्यात् ॥असिक्रमार्थोत्रातिः। भति स्थित्वा । अन षत्वं न स्यात् ॥
अर्यादि । ऊरीकृत्यानि । उरीकृत्य ॥ अनुकरण । धुकृत्य ॥ पन्त । स्वीकृत ॥ डाजन्त । पटपटाकृत्य ॥ चकारादुपसर्ग । प्रसृत्य । इत्यत्र "अर्यादि" [२] इत्यादिना गतिसंज्ञा धातोः प्राक्त्वं च ॥ गतित्वाद् "गतिः" [१.१.३६] इत्यव्ययत्वम् । “गतिकु" ३.१.४२] इत्यादिना सम्गसश्च फलम् । एवमपि ज्ञेयम् ॥ कारिकाकृत्य । इत्यत्र "कारिका" [३] इत्यादिना गतिः प्रोक ॥ अलंकृत्य । सस्कृत्य । असत्कृत्य । इत्यत्र "भूषादर" [५] इत्यादिना गतिः
प्राक॥
भन्नहत्य । अदःकृत्य । इत्यत्र "भग्रह" [५] इत्यादिना गतिः प्राक॥ कणेहस्म । मनोहत्य । इस्यन्न "कणे" [६] इत्यादिना गतिः प्राक ॥ पुरस्कृत्य । अस्तनीय । इत्यत्र "पुर" [७] इत्यादिना गतिः प्राक ॥ अच्छेत्य । मच्छोछ । इस्यन्त्र "गस्पर्य" [८] इत्यादिना गतिः प्राक ॥
१सी अध्याप'. २सी णादे प्र. ३ थी तिः। ४ थी णम् । घु. ५ ए सीसी प्रात्कः । म. ६ ए सी सी गति प्रा. ७सी त्य "पु. ८सी री अन्ठों. ९ सी डी नाति:.