________________
है० २.४.११२.] पञ्चमः सर्गः ।
३७१ वास्त्रभेद इव द्विटिपका । यद्वा । द्विडर्थ या क्षिपका तस्या ध्रुवकेवावपनभेद इव द्विष्टिपका ध्रुवकारिवधार्थ क्षिपकास्त्रभृदस्तीत्यर्थ इति ॥
वर्तिकाम् वर्तकाभ्यः । इत्यत्र “वौ वर्तिका" [११०] इतीत्व वा निपात्यम् ॥ वाविति किम् । युद्धर्तिका ॥
जैटिलिका । इत्यत्र "अस्यायत" [११] इत्यादिनेकारः ॥ अनिकीत्येव । नन्दका । आशिष्यकन् ॥ यत्ततिक्षपकादिवर्जन किम् । यका । सका । क्षिपका । ध्रुवका ॥ नरिकाम् । मामिका । इत्यत्र"नरिका मामिका"[११२] इतीत्वं निपात्यम् ॥ तारकातारिकास्त्रत्विर्णकावर्णिका दिवः ।
जयेष्टकाप्रतिज्ञानां कीर्तेः खार्यष्टिका न्वभात् ॥ १६ ॥ १६. तारकातारिका नक्षत्रवद्दीप्रा सत्यस्त्रविद शस्त्रप्रभाभात् । कीदृशी । दिवो व्योम्नः कर्मणो वर्णकावर्णिका । वर्णयति वर्णका तान्तव: पटविशेपस्तयेव कृत्वा वर्णिका श्येतवर्णीकारिकातिसान्द्रत्वाद्वर्णका पट्येव द्यां श्वेतयन्तीत्यर्थ, । यद्वा । दिवः सवन्धित्वेन वर्णकानां पटभेदानां वर्णिकेव लेश इव । तथा जयेरिविजये सत्यष्टकायाः पितृदेवत्यकर्मणः प्रतिज्ञाभ्युपगमो येषां तेषां मूलराजसैनिकानां संबन्धिन्या: कीर्तेः सत्काष्टिकाष्टद्रोणप्रमाणा खारी नु । अस्त्रत्विट् सितत्वादहुलत्वाचवमाशङ्किता । अष्टद्रोणामपि खारी केचिदिन्छन्ति ।
तारका । वर्णका । भष्टका । इत्येते "तारका" [११३] इत्यादिना निपात्याः ॥ अन्यत्र । तारिका । वर्णिका । अष्टिका खारी ।।
अष्टमः पादः समर्थितः ॥
१ ए सी डी जटलि'. २ ए वी सी निक्तीत्ये'. ३ बी °न य° ४ सी काम् । मा'.५वी मामकेति इति नि. ६ बीट शास्त्र. ७ सी पा । तथा मू.