________________
४८४ व्याश्रयमहाकाव्ये
[मूलराजः] वितो करें येषां तैः । ती स्वामिचिह्नार्थत्वाद्विष्टौ मध्यलीनी प्रमाणानुगतौ वा करें येषां तैः । तथा भिन्नौ स्वामिचिह्नार्थत्वेन भेदान्वितौ कौँ येषां तैः स्वस्तिककर्णकैश्च स्वस्तिकाकारस्वामिचिह्नाङ्कितकर्णेश्च ॥ कि छिद्रकर्णवकर्णपश्चकर्णान्तकृतिककरकर्मघोरात् । रणादमी नीत एव मर्माविकण्टकेभ्यो निरुपानहो नु॥६६॥
६६. छिद्रं चिहं कर्णयोर्येषां ते तथा सुवो यज्ञोपकरणभेदाकारं चिहं कर्णयोर्येषां ते तथा पञ्च पञ्चसंख्यालिप्याकारं चिहं कर्णयोर्येषों स्वामिचिह्नार्थत्वात्पञ्चप्रकारौ कौँ येषां वा ते तथा । त्रिपदे दन्दे । ते येन्तकृत्किकरा यमकिंकरास्तेषां यत्कर्म मारणं तेन घोराद्रणात्सकाशादमी नृपाः किं नीवृत एव किमिति निवर्तन्त एव मर्माविकण्टकेभ्योरंतुदकण्टकेभ्यः सकाशानिरुपानहो नु यथा पादुकारहिता निवर्तन्ते ॥
युत्मासषोमी अनृतीषहो भीपरीततः कुत्र नु राजहंसाः। यास्यन्ति नीरुग्निरुगस्त्रभाजो नीक्लेदवन्तो रहिताः प्रहारैः ॥६७॥
६७. अमी प्रत्यक्षा राजहंसाः प्रशस्यवंशोद्भवत्वेन नृपश्रेष्ठा युदेव । शरवृष्टिमत्त्वात्प्रावृवर्षास्तस्या नै ऋति पीडा सहन्तेनृतीषहोत एव भियं परितन्वन्ति भीपरीततो रणाद्विभ्यतः सन्तः क नु यास्यन्ति । राजहंसा हि प्रावृषो बिभ्यतः सन्तो मानसे यान्ति । एषां तु त्रिभुवनेपि स्थानं न जान इत्यर्थः । कीदृशाः । निरोचन्ते विपि नीरुश्च परेषु
१ए सी बन्दो र.
१ सी या मि. २ डी. पा ते स्वा'. ३ बी पां ते. ४ ए सी वितण्ट. ५ बी भ्योरतु. ६ सी असमी. ७ ए सी न रुति.