________________
[है. ३.२.७९.] षष्ठः सर्गः ।
४८३ विश्वस्मिन् राजन्ते ये तान्विश्वराजोपि च नृपांश्च प्रेरयति स्म । कीटक प्रभयानकान्त्या कृत्वा वैश्वानरो नु विश्वानरस्यर्षेरपत्यमिव बिदादित्वादन [६.१.४१]। वह्नितुल्यस्तथा प्रभया क्षात्रतेजसातिविश्वामित्रो विश्वामित्रं गाधिनन्दनमतिक्रान्तोत एव विश्वावसुना देवविशेषेण गीता कीर्तिर्यस्य सोत एव च विश्वस्मिन्सर्वत्र राजते विश्वाराट । न पैठेवल्यं न च मातृवल्यं सूनो रणे सप्तचितीकवद्यत् । एकाक्यगादित्यनुचिन्त्य दात्राकणपैिः स स्वयमप्यचालीत्
॥६४॥ ६४. दात्रमिव दात्रं चिहं कर्णयोर्येषां तैपैिः स मूलराजः स्वयमप्यचालीत् । किं कृत्वा । अनुचिन्त्य । किमित्याह । यद्यस्माद्धतोः सूनोश्चामुण्डराजस्य पितास्यास्ति पितृवलस्तस्य भावः पैतृवल्यं पितृयुक्तता नास्ति मातृवल्य मातृयुक्तता च नास्ति तस्मात्परमार्थतः सूनुरेकाक्यसहाय एव सप्तचितीकवत् । सप्त चितयोस्मिंस्तस्मिनिवातिरौद्रत्वात्सप्तचितिश्मशानतुल्ये रणेगादिति ॥ दृष्ट्वाष्टकर्णाश्वसमैः पुरोश्चैरच्छिन्नकणैर्वलितान्नृपस्तान् । स विष्टकर्णैः सह भिन्नकर्णैर्दध्याविति स्वस्तिककर्णकैश्च ॥६५॥
६५. स मूलराज इति वक्ष्यमाणं दध्यौ । किं कृत्वा । अश्वैः सह तान्युद्धार्थ प्राक्प्रेरितान्पुरगावणेशादिनृपान्वलितान्पुरो दृष्ट्वा । किंभूतैरश्वैः । अष्टकर्णाश्वसमैः स्वामिचिह्नार्थमष्टप्रकारौ कौँ यस्य स योश्व उच्चैःश्रवास्तेन समैः । तथा न च्छिन्नौ स्वामिचिहाथ छेदा
१बी डी "गल्यं.
१ ए सी डी रस्सा. २ एसी गाधन. ३ सी देतो . ४ डी ल्य...मा. ५सी योस्मिनि. ६ वी पान्चलि. ७ ए सी मिनि चि.