________________
[है० १.३.६२.] प्रथमः सर्गः ।
तमन्वेत्यनुबध्नाति तच्छीलति निषेधति ।
तस्य वानुकरोतीति शब्दा: सादृश्यसूचिनः ।। इति वचनादनुकरोति ॥थूत्कृतद्विट्युलिडित्यत्र |शब्दोपादानाद्दिवं प्रति स्वरामणीयकाहंयुत्वेनावज्ञया युलिध्वजै. कृत्वा श्रुत्कुर्वन्निवेत्यर्थः ।। तथा यथा नागेट शेपाहिवलैः शोपैं. शिरःसहस्रेण विभ्राजते । एवं धवलैः शीर्षाकारत्वेन शीः कपिशीपैः कृत्वा विभ्राट् शोभमानः ॥
सपण्णवतिपापण्डं हृष्टाश्रमचतुष्टयम् । स्थितं षण्णगरीः षण्णां जित्वैत्तच्चक्रवर्तिनाम् ।। १२८ ।। १२८. एतत्पुरं षण्णां चक्रवर्तिनां धुन्धुमारादीनां षट् पटसंख्या नगरी राजधानीर्जित्वा श्रीविशेषेण परिभूय स्थितम् । यतः कीदृग् । पड्दर्शनव्यतिरिक्ताः कुत्सितव्रताचाराः सर्वलिगिनः पापण्डास्ते च लोकोक्त्या पण्णवतिसंख्यया रूढाः सर्वधर्मसाधनसामग्रीसद्भावेन समनस्वस्वधर्मनिर्वाहात्सह पण्णवत्या पापण्डैवर्तते तत् । तथा चत्वारोवयवा यस्य चतुःसमुदायस्य तच्चतुष्टयं हृष्टं प्रमुदितमाश्रमाणां ब्रह्मचारि १गृहिरवानप्रस्थ३भिक्षु४णां चतुष्टयं यत्र तत् । एतेनास्यात्यन्तं महद्धिकतोक्ता ॥
द्विपन्पनाम कामादील्लीलया विघ्नशान्तये । तीर्थकृत्पोडशः शान्तिः स्मर्यते तल्लयैरिह ॥ १२९ ॥ १२९. इह पुरे पोडशस्तीर्थकृत् शान्तिः शान्तिनाथो विघ्नशान्तयेन्तरगाणां रागादीनां वाह्यानां मार्यादीनां चोपद्रवाणामुपशमा तस्मिन् १ एफ रोपौं. २ एफ् ॥ २९ इति तृतीयपादः ॥ इ. १ ए बी सी एफ °च्छील तनि. २ वी °स्य चानु. ३ सी डी : शि'. ४ एफ ते इति त. ५डी ट मु. ६ वी ड़ितो. ७ एफ वाणां चोप. ८ए यस्तस्मि.