________________
[है० ४.३.६१.3
नवमः सर्गः।
७३५
किल स्मग्महमुद्यममुत्साहं निनाय कृतासरणे परोक्षात्र । तथास्या नायिकायाः कर्मणो यः संगयो मत्कर्तृकः संदेहस्तस्योपरमाय निवृत्तय उक्तरीत्या सशैय्यमाणा(ना)या अस्या संदेहनिवृत्तय इत्यर्थः । रौम्यहं वदाम्यसावपि नायिकापि रोरोत्वत्यर्थ वदतु । अथ वास्याः सस्वी रोगैतु । ततो मम निर्णयं जुहोतु ददात्विति ॥
विश्राम विश्रम । विश्रामकम् विश्रमकम् । व्यामि । व्यश्रमि । इत्यत्र
"विश्रमेवी" [५६] इति वा न वृद्धि ॥ उद्यमम् । उपरमार्य । इत्येतो "उद्यमोपरमौ" [ ५७ ] इति निपात्यो ।
निनय निनाय । इत्यत्र "णिहान्त्यो णव्" [५८ ] इति णन्वा णित् ॥
रौमि । इत्यत्र "उत्त और" [५९ ] इत्यादिना-औः ॥ अद्वेरिति किम् । जुहोतु । रोरोतु ॥ केचिद्यड्लुबन्तस्यापीच्छन्ति । रोरौतु ॥
जोति ऊोति । इत्यत्र “वीर्णोः" [ ६० ] इति वा-औः ॥ अद्वेरित्येव । ऊोनोति ॥ यइलुबन्तस्यापीच्छन्त्यन्ये । ऊर्णोनौति ॥
सुधैं त्वां मा स्म भीः प्रोर्णोत्स्वं मोर्णोर्मा स वा मयि । खणेढि संशयं मूर्तिः कुलं चोचैब्रवीति ते ॥ १४१ ॥
-
१ ए ध्रु मा स्म भी: प्रोणों न मा स्म वा प्रोणोंस्त्व म. २ ए सी मूर्ति कु.
१ सी नायका', २ ए काया क. ३ ए ससय्य'. ४ सी डी शयमा . ५ ए 'श्राम विश्रम. । व्यश्रामक व्य. ६ डी य । एनौ. ७ डी निना: ८ ए णदाणि सी डी णवो णि'. ९ए होतुः । रों'. १० डी ऊोंति ऊौति ११ ए ९ . १२ ए ति । अत्र