________________
७३४
व्याश्रयमहाकाव्ये
[कर्णराजः
यया चित्रपटे व्यश्राम्यथ व्यश्रमि मे हृदि । दृक्पथं किल निर्नय तां निनायोद्यमं सरम् ॥ १३८ ॥ संशयोपरमायास्या रौमि रोरोत्वसावपि । अस्याः सखी वा रोरौतु जुहोतु मम निर्णयम् ॥१३९ ॥ वितक्र्येति पॅथोणीति ज्योत्स्ना{ोति चन्दनम् । ऊोनोति मधूर्णोनौत्यमृतं स तथाब्रवीत् ॥ १४० ॥
१३७-१४०. स कर्णस्तथा तेनाहादकत्वसंतापापहारकत्वशैत्यमाधुर्याद्यतिशयरूपेण प्रकारेणाब्रवीद्यथा यः प्रकारो ज्योत्स्नामोत्याच्छादयति । अधः करोतीत्यर्थः । तथा चन्दनमूोति तथा मधूर्णोनोति । अत्यर्थमधः करोतीत्यर्थः । तथामृतमूर्णोनौति । कि कृत्वा । वितळ । किमित्याह । यस्यामित्यादि । तत्राद्यः श्लोकः स्पष्टः । कि तु विश्रामकं सुखेन स्थास्नु । तथा यया नौयिकया चित्रपटे व्यामि स्थितमथ तथा यया मे हृदि व्यश्रम्युपितम् । किलेति संभावने । संभावयामि तां नायिकामहं दृक्पथं दृग्गोचरं निनय प्रापर्य तथा
१ एपदे व्यश्राम्यव्यधश्र. २ ए 'नयिता. ३ सी ई अस्या स. ४ ई यथोो । ५ डी योणोति. ६ई 'तिज्योत्स्ना'. ७ डी मूर्णीति. ८ सीडीयानोति. ९ सी डी गोनोत्य.
१९ सी डी ई मूणोत्या. २ सी रोति । तथा xxxम. ३ ए सी डा ६ मोति. ४ डी धूणोनौति. ५ ए बी डी 'रोति । त°. ६ डी गोनोति। ७ सी डी नायक. ८ एकस्या चि.