________________
११९
है. १.४.५२
प्रथमः सर्गः । ५ सय ६व(म?)लय ७ हिमवद्भ्यो ८ द्रिभ्यश्च कुलाचलेभ्यश्च सकाशात्सम्यक्पालनया भूभारस्यात्मनि निक्षेपागुरं भूभारं नयत्यात्मानं प्रापयति यस्तस्मिन्धूनियां सकलभूभारधर इत्यर्थः । अष्टभिर्दिग्गजैः कुलाचलैश्च भूधियत इति कविरूढिः । अथ च यो धूर्नीः कार्यप्राग्भारकरणक्षमः स्यात्तस्मिन्सर्वोप्यनुकूल: स्यादिति ।। नियाम् । इत्यत्र "निय आम्" [५१ ] इत्याम् ॥
भष्टाभ्यः । अष्टभ्यः । अत्यष्टाः । अत्यष्टानः। इत्यत्र “वाप्टन भाः स्यादौ"[५२] इति वा-भाकारः॥
अष्टावष्ट तयात्यष्टावस्य भावान्विजानतः ।
की.त्यष्टौ कृताःक्ष्मांशा दिशोष्टाष्टौ नगाः सिताः।।१९६॥ १९६. अम्य गा. कीर्त्या सिताः श्वेताः कृताः । क इत्याह । अष्टावतिक्रान्ता अत्यष्टी नवेन्द्रद्वीप १ कशेरुमत् २ ताम्रपर्ण ३ गभस्तिमन ४ नागद्वीप ५ सौम्य ६ गन्धर्व ७ वरुण ८ कुर्मागद्वीपाख्याः ९क्ष्मांशा पृथ्वीखण्डानि । तथाष्ट्रावैन्यानेयीयाम्यानैतीवारुणीवायव्याकौवें]गान्यो दिशः । तथाष्टौ नगा: कुलाचलाः । यतोष्टौ तथाष्ट तथात्यष्टौ नव । सर्वसंख्यया पञ्चविंशतिं भावांस्तत्त्वानि विजानतो वेदितुः । सांख्यमते हि पञ्चविंशतिः पदार्था वर्ण्यन्ते । तथाहि सत्वरजस्तमसां साम्यावस्था प्रकृति: १ तदुद्भूतं महत्तत्त्वं २ तस्मादहंकारः ३ तस्माञ्च स्पर्शन ४ रसन ५ घ्राण ६ चक्षुः ७ श्रोत्र ८ नामानि पश्च बुद्धीन्द्रियाणि । पायु ९ उपस्थ १० वचः ११ पाणि १२ पादा. १३ ख्यानि पथ कर्मेन्द्रियाणि । तथा मनः १४ । तथा रूप १५ रस
१ एफ. व सौ. २ ए ति रू'. ३ एफ अत्यष्टान. । . ४ ए सी डी ति आ ५ सी डी प १ सकेरु. ६ वी मारदी'. ७ ए एफ नैऋती: सी सी एफ शति भा'. ९सी डी एफ तिप. १० सी डी णि म.