________________
१२० व्याश्रयमहाकाव्ये
[मूलराजः] १६ गन्ध १७ स्पर्श १८ शब्द १९ संज्ञानि पञ्च तनुमात्राणि । इति पोडशको गणः । तनुमात्रोद्धृतानि तेजो २० जल २१ पृथ्वी २२ नभो२३ वायु २४ संज्ञानि पञ्चभूतानि | अकर्ता विगुणो भोक्ता चात्मा २५ चति । सांख्यमते पञ्चविंशतितत्त्वव्यतिरिक्तमन्यजगन्नास्ति । ततश्च सकलजगत्स्वरूपज्ञस्येत्यर्थः । एवंविधस्य च कीर्तिः सर्वत्रापि प्रसरति ।।
अष्टौ नगाः । अष्टौ भावान् । इत्यत्र "अष्ट और्जसशसोः" [५३] इत्यौः ॥ कृतात्वस्य निर्देशादिह न स्यात् । अष्ट दिशः । अष्ट भावान् । अतस्संबन्धिनोरपीछन्त्येके । अत्यष्टौ आमांशाः । अत्यष्टौ भावान् ॥
त्रातुं पडष्ट भुवनान्युचिते ततीह
स्थामान्यधुर्यति हराः किल पञ्च षट् च । - तूणे भृशं जयकृते दधतोस्य चास्तां
मन्ये हयद्विपवले परिवारमात्रम् ॥ १९७ ॥ १९७. किलेति संभावनायाम् । पञ्च षट् च हरा एकादश रुद्रा यति यावन्ति स्थामान्यभवंस्तति तावन्ति स्थामानि बलानीह राशि न्यधुः । स्वकीयानि सर्वाण्यापि वलान्यस्मिंस्थापितवन्त इत्यर्थः । यतः पडष्ट भुवनानि भू.क १ वर्लोक २ स्वर्लोक ३ महर्लोक ४ जनलोके५ तपोलोक ६ सत्यलोका ७ ख्यानि सप्त सप्तभिर्वायुस्कन्धैमिलितानि पतुर्दश जगन्ति वातुं रक्षितुमुचिते । रक्षितुं क्षमे हि सर्वोपि स्ववस्व निदधाति । अत एव तथाहं मन्येस्य राज्ञो जयकृते विजयार्थ तूण नृणावुपलक्षणत्वाइनुश्च । भृशमत्यर्थ द्धत: सतो हयद्विपबले अश्वगज
१ सीमा
बी एफ 'न्यवर्ग . २ एफ सी नागा.. ३ एफ औरित्यादिना औः. ४ वा ५. ५ एलि ६ एबी भुवोरोप एफ भुविलोक. ७ जी फज ८५ ५.४ .१ ६.५ पाताललो. १०बीडीएफ तूगारी उप.सी. सूनार -