________________
११८ व्याश्रयमहाकाव्ये
[मूलराजः] भवेत्पैत्रं त्वहोरात्रं मासेनादेन देवतम् ।
देवे युगसहस्रे द्वे ब्राह्ममिति ॥ एतद्गुणानां वर्ण्यमानानां पैदेवताह्मादिनान्यप्यतिक्रामन्ति न तु ते पूर्यन्त इत्यर्थः ।।
रणाम् नृणाम् । इत्यत्र "नुर्वा' [४०] इति वा दीर्घः ।। प्राणान् । इत्यत्र “शसोता" [ ४९ ] इत्यादिना शसोता सह दीर्घः पुंरि पासः सस्य नम । पुल्लिङ्गाभावे तु दीर्घत्वमेव । शकीः ॥
चतुरहि । मेहनि । सायाहि । सायाहनि। यहि । व्यहनि । इस्यत्र "संख्यासाय" [५० ] इत्यादिनाङ्गस्याहनादेशो वा । भहनादेशे च "ईडी वा" [ २. १. १०९] इति वानोस्य लुक् । पर्ने श्यहे । असायाहे । व्यहे ॥
अष्टाभ्यो दिग्गजेभ्यश्चाष्टभ्योद्रिभ्यश्च धनियाम् ।
अत्यष्टानोत्र निधयोत्यष्टाश्चाभिमुखा ग्रहाः ॥ १९५ ॥ १९५. अत्र नृपंविषयेष्टावतिक्रान्ता अत्यष्टानो नव महापन १ पन२ शह ३ मकर ४ कच्छप ५ मुकुन्द ६ कुन्द ७ नील ८ चचोल्या ६ निधय. । तथात्यष्टा नव । अर्क १ सोम २ मङ्गल ३ बुध ४ गुरु५ शुक्र ६ र्शनेश्वर ७राहु ८ केतवो९ ग्रहा अभिमुखा अनुकूला अभवन् । यतः किभूते । अष्टाभ्य ऐरावत १ पुण्डरीक २ वामन ३ कुमुद ४ अग्लन ५ पुष्पदन्न ६ सार्वभौम ७ सुप्रतीकेभ्यो ८ दिग्गजेभ्यश्च । तघाटभ्यो विन्ध्य १ पारिजात २ शक्तिमत् ३ ऋक्षपर्वत ४ माहेन्द्र
१ एफ लिया.
। सी डी एफ मादयमि. २ एफ 'बाहयदि . ३ सीडी यात । सीटी मा': ५ एफ 'नि यह. ६ एफ " आहे. ७ बी पतिाय । ८ एफ् अनि. सीरी अनु. १० सीसीन् । कि.