________________
है१.४.४७.] प्रथमः सर्गः ।
११७ इत्पग्विषये "सर्वाश० " [७. ३. ११७] इत्यादिनाट् । अह्लादेशश्च । ततो "द्विगोरनपत्ये" [६. १. २४ ] इत्यादिनाणो लुपि चतुरहस्तस्मिश्चतुरह्नि । एवं व्यहे ब्यहनि वा स्तोककालीनेपीत्यर्थ. । आजे: प्रयोगः पुंस्यपि दृश्यते । तयों च माघे ।
वाहनाजनि मानासै साराजावना ततः । [१९.३३] इति ॥ असायापि सायाहीवैपोस्वाप्सीन्न जातु चित् ।
अदीप्यत प्रतापेन सायाहनि हुताशवत् ।। १९३ ।। १९३. यथा सायाहि संध्याकाले निषिद्धत्वान्न कोपि स्वपिति तथैष राजासायाहेप्यसंघ्यायामपि स्वापाहे कालेपीत्यर्थः । जातु चित्कदाचिदपि नास्वाप्सीत् । सदापि प्रजापालने जागरूकोभूदित्यर्थः । तां यथा सायाहनि हुताशोग्निः प्रतापेन दीप्त्या कृत्वा दीप्यते तथैप प्रतापेन तेजसा कृत्वादीप्यत ॥
पैत्रे व्यहि दैवतेपि व्यह्ने ब्राह्मे व्यहन्यपि ।
गुणानां वर्षामानानां कोप्यन्तं नास्य लब्धवान् ॥१९४॥ १९४. सुगमः । किं तु पितृणामयं पैत्रस्तस्मिन् । विगतमहो व्यहस्तस्मिन् व्यहि गतदिने । दैवते देवसंवन्धिनि । प्रोटे विधातृसंमन्धिनि । पत्रव्यहादि प्रमाणं चेदम् ।
१ एफ त् ॥ १९३ ॥ म'. २ वी पैव्ये व्य.
१ सी डी यापि मा . २ एफ °सेसरा . ३ ए बी डी एफ मानतः. ४ एफ स्वापेहें. ५ एफ सीदित्यर्थः । स. ६५ °था सा. ७ सी एफ प्यते ॥.पै. ८ एते देव'. ९डी ग्राहये वि.