________________
मूलराजः]] व्याश्रयमहाकाव्ये ११६
उ: । सप्रेयसी । एता । श्रीमन् । इत्यत्र "दीर्घड्यापू" [१५] इत्यादिना सेलंक् ॥ एभ्य इति किम् । जनः ॥ अमुम् । इत्यत्र “समानादमोत" [४६ ] इत्यमोतो लुक् ॥
चतुर्णा छन्दसां षण्णामङ्गानामेष वेदिता ।
विद्यानां च चतसृणां शक्तीनां तिसृणां गृहम् ।।१९१॥ १९१. एष राजा चतुणां छन्दसां वेदानां तथा षण्णामझानां शिक्षा१ फल्प २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुक्तीनां ६ च वेदितार्थतो ज्ञाताभृत्तथा चतसृणां विद्यानामान्वीक्षिकी १ त्रयी २ वार्ता३ दण्डनीतीनां ४ गृहं तत्तत्पुस्तकसंग्रहादिनाधारोभूत् । तथा तत्तच्छास्रोतार्थानुसारण प्रवृत्त्या तिसृणां शक्तीनां प्रभुत्वशक्ति १ उत्साहशक्ति२ मनशक्तीनां ३ गृहं स्थानमभूत् । एतेन सर्वशास्त्राणि झातानि संगृहीतानि । तदुक्ताचरणाच फलप्राप्त्यास्य तानि सफलान्यभूवमित्यर्थः।।
अङ्गानाम् । शकीनाम् । इत्यत्र "दी? नामि" [४७ ] इत्यादिना दीर्मः॥ अतिसूचतस्प इति किम् । तिरुणाम् । चतसृणाम् । षण्णाम् । चतुर्णाम् । गामीति किम् । छन्दसाम् ॥
नृणामीशेत्रारिनृणां शक्ती प्राणांश्च हर्तरि ।
न कोपि चतुरस्याजो त्र्यदे यहनि वापतत् ॥ १९२ ।। १९२. अत्रास्मिकृणामीशे नृपेरिनृणां शक्तीः प्रभुत्वोत्साहमन्त्ररूपा पलानि या प्राणांश्च हर्तर्यपनयनशीले सत्याजी रणे कोपि शत्रु पतन टोके । फारश्याजो। चतुर्ध्वहःसु भव इति विग्रम "भरे" [६.३.१२३)
१ ए धारणा. २१ एफ ति ६ निर. ३ एफ तर. ४ एफू निग. ५ एफ "न्य. ६ ए 'नि च मा.