________________
११५
प्रथमः सर्गः।
है. १.४.४४.]
मातः क्षितेम्ब हे लक्ष्मि शंभो तद्वधु चण्डिके।
अम्बाडे गोत्रदेवि क स्येत्यस्य पालपन्दिषः ॥ १८९ ॥ १८९. स्पष्टः । नवरं तद्वधु हरप्रिये । अम्बाडे मातः । इति प्रालपन् । अनेन रणे पातिता द्विषः क्षित्यादिदेवताः स्मरन्त एवमकण
मित्यर्थः ।।
भटाग्रणीः सतां मित्र रूपेण परमे नृप । त्वया श्रीमन् धृतोर्वीत्यूचेमुं सप्रेयसी जनः ॥ १९० ॥ १९०. सुगमः । किं तु परमश्वासाविश्व परमेः । तस्य संवोधनं हे परमे । रूपेण कृत्वा प्रकृष्टकाम । तथा सह प्रेयसीभिर्वतते य: स सप्रेयसी सभार्यो लोकः ।
मातः । क्षिते । शंभो । इस्यत्र "हवैस्य गुणः" [५१] इति गुणः ॥ इस्वस्येति किम् । लक्ष्मि । तदधु ॥
चणिके । इत्यत्र "एदापः" [ ४२ ] इत्येत् ॥ नित्यदित् । देवि । लक्ष्मि । तद्वधु ॥ द्विस्वरोम्बार्थ । भम् । इत्यत्र "नित्यदित्" [५३ ] इस्यादिना इस्वः ॥ नित्यदिदिति किम् । भटाग्रणीः । अम्बार्थानां द्विस्वरविशेषणं किम् । अम्बारे ॥ आप इत्येव । मातः ॥
नृप । अम् । मित्र । परमे । इत्यत्र "अदेतः" [ ४४ ] इत्यादिना सेस्तदा.
देशस्यामश्र लुक् ॥
१ एफ तमन्धु.
१ सी डी एफ हरिमि. २ एफ तः अति'. ३ एफ स्वस्येति न्हस्वः । -ह. ४ एफ रायं. ५ एफ दिद्विस्वरे त्या. ६ ए एफ दिति.