________________
[ है०६ ४.७०.] अष्टमः सर्गः।
५८७ राज्ञोनेनाशयत क्रीडताङ्के दत्त्वा सार्ध दीव्यतां स्मात्ति चैषः। प्रासादाग्रेप्वभ्रमद्भासमानः स्पष्टुं सोग्रे भ्राम्यतो भ्रास्यमानान्
॥९॥ ९ अनेन भीमेन क्रीडता गज्ञो दुर्लभस्याङ्क उत्सङ्गेशय्यतातिवल्लभत्वात्सुप्तम् । तथैप भीम उदारप्रकृतित्वात्सार्धं दीव्यतां राज. वालकानां दत्त्वाम्रफलादि भक्षयति स्म च। तथा स भीमो भ्रासमानो रूपवेषादिना शोभमानो भ्रास्यमानानग्रे भीमाने भ्राम्यत: केल्या गच्छतो राजकुमारकान्स्प्रष्टुं छोप्तुं प्रासादाग्रेप्वभ्रमत् । जातिरलंकारः॥
कण्ठे निष्कः काम्यतो भ्लास्यमानस्यास्य क्रामन्भ्लासते स्मात्रुटच्छ्रीः। धन्वात्रुट्यत्कान्ति संक्षिप्य दत्तं
मन्ये सख्यं लण्यताखण्डलेन ॥ १० ॥ १०. लास्यमानस्य रूपादिना शोभमानस्यास्य भीमस्य कण्ठेत्रुटच्छ्रीरनेकवर्णमणिखचितत्वेन संपूर्णशोभो निष्कः कण्ठालंकारो भ्लासते स्म । कीहक्सन् । कामंश्चलन् । यतः किभूतस्यास्य काम्यतो वालत्वेन चपलस्वभावत्वादितस्ततश्चलतः । सश्रीकत्वाहितीयेन्दुवक्रत्वाञ्चोत्प्रेक्षते कविः । मन्ये सख्यमनेन सह मैत्री लैंप्यतेच्छताखण्डलेनेन्द्रेणात्रुट्य. कान्ति अखण्डत्वेन सश्रीकं धन्व धनुः संक्षिप्य लघुकृत्य दत्तमर्थादस्मै॥ द्राक्संयस्यत्यश्वशालाप्लवङ्गे त्रस्यद्यस्यत्वाम्यदन्या केषु । नेपोक्लामन्नात्रसन्नायसच्च द्रष्टुं केल्यासंयसंचालपत्तम् ॥ ११ ॥
११. अश्वशालाप्लवङ्गेश्वशालायां यः प्लवङ्गोश्वानां चक्षुर्दोषाभावाय १ सी डी मझ्लाम'. २ ए लक्ष्यता. १ बी सी भ्लासमा . २ ए वी कामतो. ३ ए लक्ष्यते. ४ ई यांत