________________
૧૮૮
व्याश्रयमहाकाव्ये
[भीमराजः]
वानरस्तस्मिन्संयस्यति वालकाभिमुखधावनार्थमुद्यच्छति सति द्राक् त्रस्यन्तो विभ्यतोत एव यस्यन्त आत्मरक्षायै प्रयतमानास्तथा क्लाम्यन्तो दीनीभवन्तोन्ये भीमाद्व्यतिरिक्ता येर्भकास्तेपु तथा सत्स्वेप भीमो नात्रसत् । अत एव नाक्लामन्नायसच्च किं त्वसंयसन्नप्रयत्नवान्सन्केल्या कौतुकेन तं प्लवङ्गं द्रष्टुमलपदैच्छन् । भशय्यत । इत्यत्र "क्यः शिति" [७०] इति क्यः ॥
फ्रीडता । इत्यत्र "कर्तरि" [१] इत्यादिना व् ि ॥ अनन्य इति किम् । भसि ॥ दीव्यताम् । अत्र "दिवादेः ३यः" [७२] इति श्यः ॥
भ्रास्यमानान् · भासमानः । भ्लास्यमानस्य भ्लासते । भ्राम्यतः अभ्रमत् । क्राम्यतः कामन् । क्लाम्यन् अक्लामत् । त्रस्यत् अत्रसत् । अत्रुट्यत् अत्रुटन् । लप्यता अलपत् । यस्यत् । अयसत् । संयस्यति असयसन् । इत्यत्र "भ्रासम्लास" [७३] इत्यादिना वा इयः ॥ कुष्यत्कूर्चः कुष्यमाणावतंसोरज्यद्राजारज्यतामात्यवर्गः । संसिन्वानेङ्केन तस्मिन्प्रमुन्वन्हर्ष कान्वा नानुरागो निराक्ष्णोत्
॥१२॥ १२. तस्मिन्भीमेकेनोत्सङ्गेन सह संसिन्वाने संबद्धी भवति राजा दुर्लभोरज्यदरजद्रागयुक्त राजानमकरोद्भीमः । प्रेमवशादनायासेन राज्ञो रञ्जितत्वात्प्रयोका विवक्ष्यते नामुं भीमोरजकि तु स्वयमेवारज्यत्तथामात्यवर्गश्चारज्यत स्वयमेव रागयुक्तोभूत् ।कीहक्सन् । कुष्यत्कचः कुष्णात्याकर्षति बालस्वभावेन कूर्च भीमः । प्रयोका विवक्ष्यते नामु १एसी नेकेन. १डी माधति. . ए बी सी डी म्यन्ना'. ३ बी यस्यन्न. ४ई सकेल्या ५ सी ना सिव् ६ ए बी शच् ॥. ७ बी सी वादे श्य.. ८ बी ष्यत् क. १ ए ने सह स. १० सी युक्तरा.