________________
[है० ३.४.७४ ]
अष्टमः सर्गः।
५८९
भीमः कुष्णाति किं तु स्वयमेव कुष्यति शनरि कुष्यन्स्वयमेवाकृष्यमाण. कूर्चा दाढिका यस्य स । तथा कुष्यमाणावतंसः स्वयमाकृष्यमाणमूर्धमाल्यः । कूर्चवतंसे चाङ्कस्थन भीमेनाकृष्यमाणे राजामात्याश्च हर्पण रञ्जिता इत्यर्थः । वा यद्वा तस्मिन्नथेन ससिन्वाने हर्ष प्रसुन्वन्संदधानो वर्धयन्नित्यर्थः । अनुरागस्तद्विपय आन्तरस्नेहः कान्न निराक्ष्णोन्न व्याप्नोत्कि तु सर्वानपीत्यर्थः ।। अक्षन्मौढिं सोथ शृङ्गाण्यतक्ष्णोक्रीडेणानामभ्यतक्षन्नखांश्च । चापेस्तनाच्चैप पूर्वा दृशं चौस्तभ्नोत्स्तुभ्नोति स्म नोचगुरौ स्वम्
॥१३॥ १३. अथ प्रौढि शरीगेपचयमक्षन्व्याप्नुवन्स भीमश्चलेलक्ष्यव्यधनाभ्यासाद्यर्थ मृगयाचिकीर्पया क्रीडैणानां हस्तलेयमृगाणां शृङ्गाण्यतक्ष्णोच्चिच्छेद नखांश्च खुराप्रभागांश्वाभ्यक्षिन् । शृङ्गच्छेदे ह्येपां शरीरे काष्ण्यं न स्यात् । मृगीसादृश्यं च स्यात्ततो मृग्य एता इति ता नारण्यमृगा अभिसरन्ति । वर्धितनखच्छेदे त्वेषामस्खलिता गतिः स्यादिति मृगयार्थिनो हस्तलेयकृष्णसारमृगाणां शृङ्गाणि नखांश्च छिन्दन्तीति स्थितिः । तथैप भीमश्चललक्ष्यमृगादिवधार्थ चाप उपचाराद्धनुर्ग्रहविषये पूर्वा च कलाचिकां चास्तन्नान्निश्चल्यकरोदृशं चास्तनोन्निश्चलां स्थापितवान् । एतदपि कुत इत्याह । यतो गुरौ विद्याचार्य उच्चैरत्यन्तं स्वमात्मानं न स्तुभ्नोति स्म न स्तब्धं चक्रे विनीतोभूदित्यर्थः । यद्वा प्रौढिमक्षन्स भीमः क्रीडैणानां शृङ्गाणि नखांश्च
---- -- ---- १ ए सी डी चास्तुभ्नो १ ई मे कु. २ ए कूचो दा ३ ए दाढिका ४ सी डी निपी° ५६ 'ललक्ष्य ६ घी लक्षव्य ७ सी डी तक्ष्यत । २ ८ ए सी ति ना. ९ए लक्षमृ. १० सी डी ई दिव्यधा'. ११ सी धार्थे चा. १२ वी सी डी वा क. १३ सी न ते स्तु. १४ री क्रीडेणा.
१३