________________
५९० व्याश्रयमहाकाव्ये
[भीमराजः] वाणैश्चिच्छेद यत एप चापे पूर्वी दृशं च निश्चली चक्रे । एतदपि कुत इत्याह । यतो गुरौ स्वं न स्तब्धं चक्रे गुरौ विनयेन धनुर्वेदोक्तकलाचिकाढस्थापनादौ सदभ्यस्तत्वादयालुत्वाच्च क्रीडामृगंशृङ्गादि सूक्ष्मं क्रीडामृगनखादि सूक्ष्मतरं च निर्जीवमेव चलमपि लक्ष्यमसौ शरैर्विव्याधेत्यर्थः ॥ इष्वास्तुभ्नाद्वेध्यमुळ सहासावस्कनोच स्कन्नतो मल्लयुद्धे । अस्कुभ्नात्तं स्कुनुवानं च नान्यः स्कुन्वानेनानेन नैवास्कुनाच
॥१४॥ १४. असौ भीम इप्वा वाणेन कृत्वोा सह वेध्यं लक्ष्यमस्तुभ्नानिश्चल्यकरोत् । महाबलत्वाद्वेध्यं भूमि च युगपद्भिन्नवानित्यर्थः । तथा मल्लयुद्धे स्कन्नतः पाशवन्धादिना बनतो मल्लानस्कन्नोच्च । ने च न पुनस्तं भीमं स्क़ुनुवानं वनन्तमन्यो मल्लोस्कुन्नात् । तथा स्कुन्वानेन पादादिना लवणगोण्यादिमहाभारमुद्धरमाणेनानेन भीमेन सहान्यो नैवास्कुनाच नैवोद्धृतवांस्तस्मादन्यस्य सर्वस्याप्यवलत्वात् ।।
कुष्यत् कुष्यमाण । भरज्यत् अरज्यत । इत्यत्र "कुपिरजेः [७४ ] इत्यादिना वा परस्मैपदं तत्सन्नियोगे श्यश्च ॥
प्रसुन्वन् । संसिन्वाने । भन्न "स्वादेः भुः" [ ७५ ] इति भुः ॥ निराक्ष्णोत् अक्षन् । इत्यन्न "वाक्षः" [ ७६ ] इति वा नुः ॥ अतक्ष्णोत् अभ्यतक्षत् । इत्यत्र "तक्षः स्वार्थे वा" [ ७७ ] इति वा भुः ॥ अस्तनात् अस्तन्नोत् । अस्तुन्नात् . स्तुभ्नोति । स्कन्नतः अस्कन्नोत् । १ सी डी स्कुश्नाने'. २ ई नेमाने.
१ सी डी स्व स्तब्ध न च. २ डी गन. ३ बी लक्षम'. ४ ए सक्षम'. ५ सी डी नपु. ६ बी स्कुभवा. ७ ए त् । अथा. ८ सीडी स्कुञ्नाने. ९ए 'श्च ॥ असु १० ए मस्तुभ्नोत् । अस्तुन्ना ।
-