________________
५८६
व्याश्रयमहाकाव्ये
[भीमराजः]
दस्यावाहसातां लगुडादिप्रहारैराहते । अवाग्रहीपातां च कारागृहादौ निक्षेपेण प्रतिवद्धे च। न्यग्राहिषातां च सर्वस्वाद्यपहारेण दण्डिते च । तथा नास्तिकत्वेन यैः पुण्याघे धर्माधौं नादर्शिपातां न ज्ञाते । तथा यैर्निजान्यावात्मपरौ नादृक्षातां वलाधवलेपान्धतया स्वमात्रां परमात्रां च ये नाजानन्नित्यर्थः । अत एवानेन लक्ष्मीः प्रसन्नानुग्रहपरा साक्षाद्दर्शिषीष्ट दृश्यताम् । तथा सा प्रसिद्धा ब्रह्मकन्यापि सरस्वती च तुष्टा साक्षादृक्षीष्ट । तथा धर्मश्चानुमाहिषीष्टानुकूलाचरणेनानुगृह्यताम् । तथेन्द्र शक्रविपये मैत्री च ग्रहीपीप्टाङ्गीक्रियतामिति ।।
उदपादि । इत्यत्र "जिच्ते" [६६] इत्यादिना निघतलुक्क ।
अत्यदीपि अदीपिष्ट । अजनि अजनिष्ट । अबोधि व्यबुद्ध । अपूरि अपूरिष्ट । अतायि अतायिष्ट । अप्यायि अप्यायिष्ट । इत्यत्र "दीपजन" [६७] इत्यादिनाँ वा मिच्तलुक ॥ व्यजृम्भि । अभाजि । इत्यत्र "भाव" [६८] इत्यादिना जिच्तलुक ॥
चायिष्यते चेष्यते।आचायिपाताम् आचेपाताम् । चायिपीट चेषीष्ट । चायिता चेता । ग्राहिष्यन्ते विग्रहीप्यन्ते । न्यग्राहिपाताम् अवाग्रहीषाताम् । अनुग्राहिषीष्टं ग्रहीषीष्ट । ग्राहिता ग्रहीता। दर्शिप्यते द्रक्ष्यते। भदर्शिपाताम् अदृक्षाताम्। दर्शिषीष्ट दृक्षीष्ट । दर्शिता द्रष्टा । घानिष्यन्ते निहणिज्यन्ते । आधानिषाताम् आहसाताम् । घानिषीरन् । घानिता हन्ता । इत्यत्र "स्वरग्रह" [६९] इत्यादिना पा लिट् ॥ हन्तेस्वाशिषि विकल्पोदाहरणं स्वयं ज्ञेयम् ॥
१बी चप्रहा. २ डी °ण्याथें ध. ३ डी स्वमन्य च. ४ डी सादृक्षी ५ सी डी च गृही. ६ बी 'त्र निन्ते'. ७ बी ना मि. ८ ई "लुक् वा ॥ व्य. ९ सी डी ते । अचा. १० एष्ट ग्राही. ११ सी डी निर्मिणि. १२ बी ई न्ते । मघा'.