________________
५८५
है० ३.४.६६ ]
अष्टमः सर्गः। ग्राहिष्यन्ते विग्रहीष्यन्त उच्चै;निष्यन्ते निर्हणिष्यन्त ईशाः। तेनेनासौ द्रक्ष्यते न भक्त्या यर्दोःशक्त्याध्याजि दर्शिप्यते वा ॥५॥ एतेन क्ष्मा ग्राहिताधिग्रहीता द्रष्टा तत्त्वं दर्शिता न्यायमार्गः । हन्तोत्सेको घानितांहापचारः केनाप्येतौ यौ हि नाघानिषाताम्
यै रोदस्यावाहसातामवाग्रहीपातां न्यग्राहिषातां च दैत्यैः । पुण्याघे नादर्शिपातां निजान्यौ नादृक्षातां तेमुना घानिपीरन् ॥७॥ लक्ष्मीः साक्षादर्शिपीष्ट प्रसन्ना सा दृक्षीष्ट ब्रह्मकन्यापि तुष्टा । धर्मश्चानुग्राहिपीष्ट ग्रहीपीष्टेन्द्रे मैत्री चेति खे वाक्तदाभूत् ॥ ८॥
५-८. तदा पुत्रजन्मकाले खे वागभूहैवी वाणी बभूवेत्यर्थः । कथमित्याह । असौ भीमो यैर्भत्त्या न द्रक्ष्यते वा यद्वा यैर्दोःशक्त्या वाहुवलेन हेतुनाध्याजि रणे दर्शिष्यते त ईशाः समर्था अनेन भीमेनोविग्रहीप्यन्ते योधयिष्यन्ते । तत: केचिद्वाहिष्यन्ते बद्धा लास्यन्ते । केचिच्च घानिष्यन्ते प्रहरिष्यन्ते । केचिञ्च निर्हणिष्यन्ते व्यापादयिध्यन्ते । अत एव क्ष्मा ग्राहिता वशी करिष्यते । तथाब्धिम्रहीता । तथा तत्त्वं परमब्रह्मै द्रष्टा ज्ञास्यते । अत एव न्यायमार्गो दर्शिता । अत एव चोसेको गर्वो हन्तोच्छेत्स्यते । तथाहःप्रचारः पापविस्तारो घानिता । यावेतावुत्सेकाहःप्रचारौ हि स्फुटं केनापि नाघानिषातां दुर्जेयत्वानोच्छे. दितौ । एतेन सर्वेपि भीमेन वाह्या आन्तराश्च द्विषो जेष्यन्त इत्युक्तम् । तथामुना भीमेन ते दैत्या धानिषीरन् हन्यन्तां यैदैत्यै रो१ डी ण्यार्थे ना. १एई 'शा स०. २ सी डी रत्र. ३ बी म दृष्टा. ४ बी ई वेणापित ५ सी डी मेनैते. ६बी न्यस्या ये.
तकोगों हन्तोच्छेत्स्थत फट केनापि नाघाना द्विषो जेष्य बेतायुत्सेकाहप भीमेन बाह्या भान हन्यन्तां दैले