________________
-
[है• २.१.८४.] द्वितीयः सर्गः।
१६७ अलविदम् अलविध्वम् । अयिपीढम् अयिपीध्वम् । इत्यत्र "हान्तस्थाधीनां वा" [1] इति वा ढः ॥ परोक्षायां गिर्न संभवतीति नोदाहृतः ॥
प्रौढ्या । पदान्ते । घुलिह । इत्यत्र “हो घुट्पदान्ते" [१२] इति हस्य ढः । असत्पर इत्येव । अम्बुरुण्मान् । अत्र ढत्वतृतीयत्वयोरसत्त्वात् "मावर्ण" [२ १.९४] इत्यादिना मतोर्मो मत्वं न स्यात् ॥
दुग्ध । पदान्ते । धम् । इत्यन्न "भ्वादेर्दादेधः" [३] इति धः ॥ भ्वादेरिति किम् । दानवम्झिट ॥ दादेरिति किम् । प्रौढ्या । अम्बुरुण्मान् ॥
अमुग्ध अमूढधी । मुग अनुन्मुई । दुग्ध अदूढ । वृत्रधुएँ अर्तिपुर । जुग्ध धूढ । श्रुतिसुक् मम्रद्भिः । स्निग्ध नीटैः । अस्मिक निह । इत्यत्र “मुहगुह" [८४] इत्यादिना वा हस्य घः ॥ स भक्तिभाग्वाग्नृपन मौलिरत्नाञ्चितोपानदुपोढकृत्यः । द्वास्थे किमात्थेति जनेषु वक्तर्यगात्सदो जम्बकजेहुलाभ्याम् ॥५६॥
५६. स मूलराजो जम्बकजेहुलाभ्याम् । जम्बको नाम मूलराजस्य महामन्त्री । जैहुँलश्च खइरालराणको मूलराजस्य महाप्रधानम् । ताभ्यां सह सदो मन्त्रमण्डपमगात् । यत उपोटं तयोः पुरो भणनाय चित्ते धारितं कृत्यं शंभूपदिष्टं दैत्यवधकार्य येन सः । क सति । द्वास्थे
१ एफ जम्बुक.
१ सी अयि. २ डी विध्व अ. ३ एफन्ते लि'. ४ डी न्ते पुलिट् .. ५ वी एफ °ढ मु. ६ सी डी गुड् दु. ७ वी सी एफ ग् आति. ८ एफ जम्नुक. ९डी जम्बकजेहुलौ नाम मूलराजस्य महाप्रधानौ । ता. एफ जम्मुको. १० सीस. ११ए हुरम. १२ एफ धानः ता. १३ एफ पदुपो. १४ एफ योः परों'.