________________
१६८
ग्याश्रयमहाकान्ये [भूमानः] प्रतीहारे । किंभूते। जनेषु विज्ञापकलोकेषु विषये वक्तरि वदति । किमित्याह । किमात्य किमिति ब्रूषेधुना विज्ञापनायर्या नावसर इति तूष्णी तिछेत्यर्य इति । निषेध्यानां जनानां बहुत्वेपि प्रत्येकं निषेधस्य विवक्षितत्वादात्थेत्यत्रैकवचनम् । कीदृक् सः । भक्तिभाग्विनयान्विता वाग्वाणी येषां तैस्तथाभूतैर्नृपर्नद्धाः परिहिता ये मौलयो नृपचिमुकुटानि वत्र यानि रत्नानि तैरश्चिते पूजिते उपानही पादुके यस्य स तया । मुकुटपद्धनपैः कृतप्राभातिकसेवावसर इत्यर्थः ॥ नद्ध । उपानत् । आस्थ । इत्यत्र "नहाहोर्धतौ" [८५] इति धतौ ॥ वतरि । वाई । जः । भक्ति । भाग् । इत्यत्र "धजः कगम्" [८६] इति कगी॥
विभेट् स यष्टेच शतं ऋतूनां मार्टा गुणानां गुणराष्टिसङ्गयाम् । सम्राडमूभ्यामरिवर्ग,इभ्यां स्रष्टेव विभ्राविधिकसमृड्भ्याम्।।५७॥
५७. स सम्राड् नृपेशोमूभ्यां जम्बकजेहुलाभ्यां सह विभ्राट् शोअमानोभूत् । कीदृक् । क्रतूनां शतं यष्टेव शतक्रतुरिव विप्रान् यजते पूजयति क्विपि विप्रेट् । यथेन्द्रः क्रतूनां शतं कारयन्विप्रानिष्टवांस्तथा यजन । तथा गुणानां भीमत्वकान्तत्वादीनां माष्टी यथोचितं व्यापारणेन निर्मलीकारकः । कीदृग्भ्याममृभ्याम् । गुणराष्टिमृड्भ्यां गुण राष्टिं राजनं शोभा सृजतः कुरुतो यो ताभ्यां गुणैः शोभनाभ्यामित्यर्थः । अत एवारिवर्ग स्वस्य राज्ञश्च बायमान्तरं च शत्रुसमूहं भूलतः
१ी येषु व. २ एफ यानव'. ३ सी डी धाय वि. ४ एफू ये ना ५ सी चिकन. डी चिहानि मु. ६डी क्. एफ . ७सी जा. ८ एफ मका'. ९एफ "चितन्यापारेण नि. १०५ 'बममन्त.