________________
१६६ व्याश्रयमहाकाव्ये
[मम् कमलतुल्याक्ष इत्यर्थः । तया मुग्द्विषां मुह्यन्ति मुहो मूडा अन्यायकारिण इत्यर्थः । ये द्विषो दैत्यादयस्तेषां दहतीति धक् विनाशयिताव एव वृत्राय द्रुह्मति वृत्रध्रुगिन्द्रस्तस्यातिदैत्योपद्रवजनिता पीडा तस्से द्रुह्यति जिघांसति यः सः । तथात एव दानवलिहं दैत्यघातिनं विष्णुमिच्छन्ति दानवालिहो देवास्तेषां प्रियः । तथामूढधी: पटुवुद्धिरत एव कृत्यविधौ नोन्मुह्यत्यनुन्मुट् । शंभुनी स्वप्नेतिगुरुकार्यमुपदिष्टं तत्कयं क. रिप्य इति न किंकर्तव्यतामूढो भवन्सन्नित्यर्थः ॥ दुग्धास्निगगृहमनः स्निडेष मुग्धामृतस्नूढवचाः श्रुतिस्तुक् । स्त्रीजिः स्निग्धतनुः सुमन्त्रस्तुझिटतः सांध्यविधि व्यधच ।। ६५ ॥
५५. दुग्धा जिघांसिता अस्त्रिहो द्विषो येन स दुष्टानिजिपक्षुरित्यर्थः । तथागृढं मनो येषां तेद्रूढमनसोवधकास्तेषु लिपति यः सः शिष्टपालक इत्यर्थः । एष मूलराजः सांध्यविधि संध्यावन्दनादि व्यपच । कीहक्सन् । द्विजैर्वृतः । किंभूतैः स्त्रीद्वैः । स्नात्वा सांध्यविधिविधीयत इति मानजलाईत्वालिग्धतनुभिः । तथा सुमनस्तुभिः प्रभातसंघ्योगितप्रधानवेदमन्नानुधारयद्भिः । तथा निग्धतनुः मानजलाङ्गः । तथा मधुरत्वात्सुग्धं क्षरितममृतं येन तत्तुग्धामृतमिव स्तूदमुद्रीण वो येन सः । तथा सन् श्रुतिं वेदं नुमत्युद्भिरति श्रुतिनुक् । प्रभातसंभ्याविध्युचितानि वेदवाक्यानि मधुरमुबारयंश्वेत्यर्थः ।
सेः । अग्राहिदम् आन्वग्राहिध्वम् । अनुमाहिषीई प्राहिषीध्वम् । अम्बकारिहर भन्यसारिध्वम् । संस्कारिषीढ़े परिकारिणीयम् ॥ इटः । अहिले महिमा भप्रहीद्वम् भग्रहीध्वम् । उस्सहिपी, ग्रहीपीध्वम् । पुपुत्रिले सुसुविध्धे ।
-
१सी "न्ति कदा. २ सीरीना चस'. ३ एफ 1 की ४ सी पीथम् । . ५एफ पीच पु.